References

RPSudh, 1, 26.2
  malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /Context
RPSudh, 1, 28.2
  sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //Context
RPSudh, 1, 135.1
  viṣaṃ ca daradaścaiva rasako raktakāntakau /Context
RPSudh, 1, 140.2
  bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //Context
RPSudh, 1, 159.2
  anyathā bhakṣitaścaiva viṣavanmārayennaram //Context
RPSudh, 2, 30.1
  bhṛṃgarājarasenaiva viṣakharparakena ca /Context
RPSudh, 2, 32.1
  viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /Context
RPSudh, 2, 61.1
  tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /Context
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Context
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Context
RPSudh, 4, 47.1
  viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /Context
RPSudh, 4, 80.2
  punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam /Context
RPSudh, 4, 91.3
  medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //Context
RPSudh, 4, 94.2
  kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham //Context
RPSudh, 5, 10.1
  viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam /Context
RPSudh, 5, 29.1
  yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /Context
RPSudh, 5, 57.2
  pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //Context
RPSudh, 5, 69.2
  sudhāyukte viṣe vānte parvate marutāhvaye //Context
RPSudh, 5, 74.1
  viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam /Context
RPSudh, 5, 74.1
  viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam /Context
RPSudh, 5, 74.2
  sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //Context
RPSudh, 5, 75.1
  tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /Context
RPSudh, 5, 78.1
  ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet /Context
RPSudh, 6, 13.2
  kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī //Context
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Context
RPSudh, 6, 25.1
  pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /Context
RPSudh, 6, 26.1
  snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ /Context
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Context
RPSudh, 6, 39.1
  āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ /Context
RPSudh, 6, 62.2
  bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //Context
RPSudh, 6, 63.2
  kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //Context
RPSudh, 6, 65.2
  soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /Context
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RPSudh, 7, 13.1
  pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /Context
RPSudh, 7, 16.0
  śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //Context
RPSudh, 7, 44.1
  saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam /Context