Fundstellen

RCūM, 10, 14.2
  tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Kontext
RCūM, 10, 72.1
  viṣeṇāmṛtayuktena girau ca marutāhvaye /Kontext
RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Kontext
RCūM, 10, 74.1
  niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /Kontext
RCūM, 10, 80.1
  carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet /Kontext
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Kontext
RCūM, 11, 7.2
  gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //Kontext
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Kontext
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RCūM, 11, 50.2
  īṣatpītā gurusnigdhā pītikā viṣanāśinī //Kontext
RCūM, 11, 52.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /Kontext
RCūM, 11, 57.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //Kontext
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Kontext
RCūM, 11, 65.2
  netryaṃ hidhmāviṣacchardikaphapittāsrakopanut //Kontext
RCūM, 11, 66.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Kontext
RCūM, 11, 77.2
  kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ //Kontext
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RCūM, 12, 13.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Kontext
RCūM, 12, 16.1
  jvarachardiviṣaśvāsasannipātāgnimāndyanut /Kontext
RCūM, 12, 19.1
  puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /Kontext
RCūM, 14, 22.1
  snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RCūM, 14, 24.2
  bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //Kontext
RCūM, 14, 63.1
  viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /Kontext
RCūM, 14, 128.1
  aviśodhitalohānāṃ viṣavadvamanaṃ matam /Kontext
RCūM, 14, 135.1
  amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ /Kontext
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RCūM, 15, 23.1
  doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /Kontext
RCūM, 15, 24.2
  kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ //Kontext
RCūM, 15, 40.2
  tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam //Kontext
RCūM, 9, 14.2
  viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam //Kontext
RCūM, 9, 14.2
  viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam //Kontext
RCūM, 9, 31.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Kontext