References

RCint, 3, 11.1
  triphalākanyakātoyair viṣadoṣopaśāntaye /Context
RCint, 3, 186.1
  akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet /Context
RCint, 3, 196.1
  nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /Context
RCint, 5, 20.2
  viṣatailādinā mardyo gandhabandhaḥ prajāyate //Context
RCint, 6, 68.2
  adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam //Context
RCint, 6, 72.2
  sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam //Context
RCint, 7, 1.0
  atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe //Context
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Context
RCint, 7, 12.0
  kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //Context
RCint, 7, 17.2
  kando laghur gostanavad raktaśṛṅgīti tadviṣam //Context
RCint, 7, 19.1
  rasavāde dhātuvāde viṣavāde kvacitkvacit /Context
RCint, 7, 20.2
  avyāhataṃ viṣaharairvātādibhir aśoṣitam //Context
RCint, 7, 21.1
  viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /Context
RCint, 7, 22.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Context
RCint, 7, 23.2
  viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ //Context
RCint, 7, 24.1
  samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /Context
RCint, 7, 27.1
  brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /Context
RCint, 7, 32.1
  kramahānyā tathā deyaṃ dvitīye saptake viṣam /Context
RCint, 7, 32.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Context
RCint, 7, 34.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //Context
RCint, 7, 36.1
  brahmacaryapradhānaṃ hi viṣakalpe samācaret /Context
RCint, 7, 37.1
  mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /Context
RCint, 7, 40.0
  viṣavegāniti jñātvā mantratantrairvināśayet //Context
RCint, 7, 42.3
  viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak //Context
RCint, 7, 43.1
  viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /Context
RCint, 7, 43.2
  sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //Context
RCint, 7, 44.2
  viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //Context
RCint, 7, 45.3
  garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //Context
RCint, 7, 46.1
  na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /Context
RCint, 7, 47.3
  saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //Context
RCint, 7, 92.2
  naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ //Context
RCint, 8, 14.1
  amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /Context
RCint, 8, 14.2
  amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //Context
RCint, 8, 26.1
  kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /Context
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Context
RCint, 8, 33.2
  vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //Context
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Context
RCint, 8, 248.1
  viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /Context