References

RājNigh, 13, 49.1
  manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /Context
RājNigh, 13, 52.2
  kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param //Context
RājNigh, 13, 66.2
  bhūtabhrāntipraśamanaṃ viṣavātarujārtijit //Context
RājNigh, 13, 69.2
  viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ //Context
RājNigh, 13, 78.1
  kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /Context
RājNigh, 13, 83.2
  bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham //Context
RājNigh, 13, 88.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
RājNigh, 13, 90.2
  viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī //Context
RājNigh, 13, 92.2
  nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //Context
RājNigh, 13, 102.2
  viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam //Context
RājNigh, 13, 122.2
  gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //Context
RājNigh, 13, 129.2
  viṣadoṣaharā rucyā pācanī baladāyinī //Context
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Context
RājNigh, 13, 164.1
  marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /Context
RājNigh, 13, 207.2
  kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //Context
RājNigh, 13, 216.1
  sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /Context
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Context