References

ÅK, 1, 26, 115.1
  nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /Context
ÅK, 1, 26, 117.1
  salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /Context
ÅK, 1, 26, 117.2
  nāgamāyūrayantraṃ hi viṣadhūpe varaṃ priye //Context
ÅK, 1, 26, 123.2
  prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye //Context
ÅK, 1, 26, 197.2
  viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet //Context
ÅK, 2, 1, 5.2
  kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ //Context
ÅK, 2, 1, 47.1
  akṣirogapraśamano vṛṣyo viṣagadārtijit /Context
ÅK, 2, 1, 65.2
  bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ //Context
ÅK, 2, 1, 88.2
  kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //Context
ÅK, 2, 1, 182.1
  sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam /Context
ÅK, 2, 1, 195.1
  cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut /Context
ÅK, 2, 1, 198.1
  tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /Context
ÅK, 2, 1, 199.1
  viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet /Context
ÅK, 2, 1, 219.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam /Context
ÅK, 2, 1, 253.1
  viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam /Context
ÅK, 2, 1, 258.2
  aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam //Context
ÅK, 2, 1, 261.1
  viṣasyādau kathitaṃ hi rasāyanam //Context
ÅK, 2, 1, 262.1
  amṛtaṃ viṣam ugraṃ mahauṣadham /Context
ÅK, 2, 1, 267.2
  mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //Context
ÅK, 2, 1, 275.1
  kilāsaviṣakaṇḍūtivisarpaśamanaṃ param /Context
ÅK, 2, 1, 282.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
ÅK, 2, 1, 284.2
  viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Context
ÅK, 2, 1, 289.2
  dvīpāntare patanti sma saviṣāḥ svedabindavaḥ //Context
ÅK, 2, 1, 296.2
  nāśayed viṣakāsārtisarvanetrāmayāpaham //Context
ÅK, 2, 1, 299.2
  gulmaśūlakaphaśvāsanāśano viṣadoṣahā //Context
ÅK, 2, 1, 304.1
  tathā viṣaharā rucyā pācanī baladāyinī /Context
ÅK, 2, 1, 328.2
  āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ //Context
BhPr, 1, 8, 11.3
  viṣadvayakṣayonmādatridoṣajvaraśoṣajit //Context
BhPr, 1, 8, 28.1
  eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te /Context
BhPr, 1, 8, 60.1
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Context
BhPr, 1, 8, 60.2
  arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //Context
BhPr, 1, 8, 64.2
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Context
BhPr, 1, 8, 68.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //Context
BhPr, 1, 8, 77.2
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Context
BhPr, 1, 8, 96.1
  malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /Context
BhPr, 1, 8, 97.1
  malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre /Context
BhPr, 1, 8, 98.1
  vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /Context
BhPr, 1, 8, 124.2
  hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //Context
BhPr, 1, 8, 130.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Context
BhPr, 1, 8, 133.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Context
BhPr, 1, 8, 138.1
  kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham /Context
BhPr, 1, 8, 144.2
  cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //Context
BhPr, 1, 8, 146.2
  cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham //Context
BhPr, 1, 8, 147.2
  khaṭī dāhāsrajicchītā madhurā viṣaśothajit //Context
BhPr, 1, 8, 152.2
  vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut /Context
BhPr, 1, 8, 186.2
  cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca /Context
BhPr, 1, 8, 190.1
  viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare /Context
BhPr, 1, 8, 190.4
  hālāhalo brahmaputro viṣabhedā amī nava //Context
BhPr, 1, 8, 200.2
  vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //Context
BhPr, 1, 8, 201.1
  rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye /Context
BhPr, 1, 8, 202.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Context
BhPr, 1, 8, 204.1
  ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /Context
BhPr, 1, 8, 204.2
  tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet //Context
BhPr, 2, 3, 19.3
  viṣadvayakṣayonmādatridoṣajvaraśoṣajit //Context
BhPr, 2, 3, 57.1
  eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ /Context
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
BhPr, 2, 3, 58.2
  eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //Context
BhPr, 2, 3, 70.1
  eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ /Context
BhPr, 2, 3, 73.1
  viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca /Context
BhPr, 2, 3, 116.1
  cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /Context
BhPr, 2, 3, 119.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //Context
BhPr, 2, 3, 127.1
  sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /Context
BhPr, 2, 3, 165.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /Context
BhPr, 2, 3, 217.2
  hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca //Context
BhPr, 2, 3, 227.1
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Context
BhPr, 2, 3, 232.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Context
BhPr, 2, 3, 234.3
  viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //Context
BhPr, 2, 3, 249.2
  cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ /Context
BhPr, 2, 3, 251.1
  gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati /Context
BhPr, 2, 3, 252.2
  tasmādviṣaṃ prayoge tu śodhayitvā prayojayet //Context
BhPr, 2, 3, 253.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Context
KaiNigh, 2, 6.1
  doṣatrayakṣayonmādagarodaraviṣajvarān /Context
KaiNigh, 2, 31.1
  hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn /Context
KaiNigh, 2, 37.2
  cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān //Context
KaiNigh, 2, 45.2
  varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā //Context
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Context
KaiNigh, 2, 51.2
  cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ //Context
KaiNigh, 2, 55.1
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /Context
KaiNigh, 2, 59.2
  tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham //Context
KaiNigh, 2, 63.1
  netrārtikuṣṭhavisarpaviṣapittakaphapraṇut /Context
KaiNigh, 2, 68.2
  bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit //Context
KaiNigh, 2, 73.1
  hikkāśvāsaviṣacchardikaphapittakṣayāsrajit /Context
KaiNigh, 2, 80.1
  kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān /Context
KaiNigh, 2, 81.1
  kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit /Context
KaiNigh, 2, 82.1
  keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ /Context
KaiNigh, 2, 87.2
  viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut //Context
KaiNigh, 2, 89.2
  nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //Context
KaiNigh, 2, 94.1
  viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān /Context
KaiNigh, 2, 133.1
  śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam /Context
KaiNigh, 2, 144.2
  maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ //Context
KaiNigh, 2, 146.1
  vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ /Context
KaiNigh, 2, 148.1
  khaṭikā madhurā śophaviṣadāhāsrajit /Context
MPālNigh, 4, 4.1
  kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit /Context
MPālNigh, 4, 24.2
  vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān //Context
MPālNigh, 4, 26.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //Context
MPālNigh, 4, 27.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet /Context
MPālNigh, 4, 29.1
  gairikaṃ dāhapittāsrakaphahikkāviṣāpaham /Context
MPālNigh, 4, 31.1
  tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham /Context
MPālNigh, 4, 33.2
  hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān //Context
MPālNigh, 4, 34.2
  hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt //Context
MPālNigh, 4, 36.1
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Context
MPālNigh, 4, 47.1
  sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /Context
MPālNigh, 4, 50.2
  mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam //Context
MPālNigh, 4, 60.2
  māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ //Context
MPālNigh, 4, 66.2
  cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //Context
RAdhy, 1, 17.2
  viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //Context
RAdhy, 1, 22.1
  sattvaghātaṃ karotyagnirviṣaṃ karoti ca /Context
RAdhy, 1, 39.2
  aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati //Context
RAdhy, 1, 58.2
  triphalārājikāvahniviṣaśigrusamāṃśakaiḥ //Context
RAdhy, 1, 124.1
  maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam /Context
RAdhy, 1, 205.1
  mriyate na viṣeṇāpi dahyate naiva vahninā /Context
RArṇ, 10, 31.1
  pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /Context
RArṇ, 10, 31.2
  viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /Context
RArṇ, 10, 42.1
  aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /Context
RArṇ, 11, 183.2
  peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //Context
RArṇ, 11, 189.2
  athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /Context
RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Context
RArṇ, 11, 197.1
  viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /Context
RArṇ, 12, 213.1
  viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /Context
RArṇ, 12, 228.2
  kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī /Context
RArṇ, 12, 318.2
  daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //Context
RArṇ, 13, 18.1
  mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā /Context
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Context
RArṇ, 16, 53.2
  viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //Context
RArṇ, 17, 6.1
  bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam /Context
RArṇ, 17, 7.1
  indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā /Context
RArṇ, 17, 8.1
  bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam /Context
RArṇ, 17, 11.1
  gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā /Context
RArṇ, 17, 12.1
  viṣaṃ surendragopaśca rocanā guggulustathā /Context
RArṇ, 17, 13.1
  śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /Context
RArṇ, 17, 36.1
  tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam /Context
RArṇ, 17, 37.1
  daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Context
RArṇ, 17, 38.1
  kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Context
RArṇ, 17, 42.1
  viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /Context
RArṇ, 17, 75.2
  bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā /Context
RArṇ, 17, 83.2
  kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam //Context
RArṇ, 4, 5.2
  snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca //Context
RArṇ, 4, 47.1
  viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /Context
RArṇ, 5, 43.2
  viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ //Context
RArṇ, 7, 22.1
  śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Context
RArṇ, 7, 39.1
  kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /Context
RArṇ, 7, 141.2
  śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam //Context
RArṇ, 8, 34.1
  latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam /Context
RArṇ, 8, 35.1
  abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam /Context
RArṇ, 8, 68.2
  vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //Context
RArṇ, 9, 5.2
  śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham //Context
RājNigh, 13, 49.1
  manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /Context
RājNigh, 13, 52.2
  kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param //Context
RājNigh, 13, 66.2
  bhūtabhrāntipraśamanaṃ viṣavātarujārtijit //Context
RājNigh, 13, 69.2
  viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ //Context
RājNigh, 13, 78.1
  kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /Context
RājNigh, 13, 83.2
  bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham //Context
RājNigh, 13, 88.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
RājNigh, 13, 90.2
  viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī //Context
RājNigh, 13, 92.2
  nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //Context
RājNigh, 13, 102.2
  viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam //Context
RājNigh, 13, 122.2
  gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //Context
RājNigh, 13, 129.2
  viṣadoṣaharā rucyā pācanī baladāyinī //Context
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Context
RājNigh, 13, 164.1
  marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /Context
RājNigh, 13, 207.2
  kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //Context
RājNigh, 13, 216.1
  sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /Context
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Context
RCint, 3, 11.1
  triphalākanyakātoyair viṣadoṣopaśāntaye /Context
RCint, 3, 186.1
  akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet /Context
RCint, 3, 196.1
  nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /Context
RCint, 5, 20.2
  viṣatailādinā mardyo gandhabandhaḥ prajāyate //Context
RCint, 6, 68.2
  adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam //Context
RCint, 6, 72.2
  sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam //Context
RCint, 7, 1.0
  atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe //Context
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Context
RCint, 7, 12.0
  kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //Context
RCint, 7, 17.2
  kando laghur gostanavad raktaśṛṅgīti tadviṣam //Context
RCint, 7, 19.1
  rasavāde dhātuvāde viṣavāde kvacitkvacit /Context
RCint, 7, 20.2
  avyāhataṃ viṣaharairvātādibhir aśoṣitam //Context
RCint, 7, 21.1
  viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /Context
RCint, 7, 22.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Context
RCint, 7, 23.2
  viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ //Context
RCint, 7, 24.1
  samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /Context
RCint, 7, 27.1
  brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /Context
RCint, 7, 32.1
  kramahānyā tathā deyaṃ dvitīye saptake viṣam /Context
RCint, 7, 32.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Context
RCint, 7, 34.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //Context
RCint, 7, 36.1
  brahmacaryapradhānaṃ hi viṣakalpe samācaret /Context
RCint, 7, 37.1
  mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /Context
RCint, 7, 40.0
  viṣavegāniti jñātvā mantratantrairvināśayet //Context
RCint, 7, 42.3
  viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak //Context
RCint, 7, 43.1
  viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /Context
RCint, 7, 43.2
  sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //Context
RCint, 7, 44.2
  viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //Context
RCint, 7, 45.3
  garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //Context
RCint, 7, 46.1
  na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /Context
RCint, 7, 47.3
  saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //Context
RCint, 7, 92.2
  naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ //Context
RCint, 8, 14.1
  amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /Context
RCint, 8, 14.2
  amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //Context
RCint, 8, 26.1
  kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /Context
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Context
RCint, 8, 33.2
  vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //Context
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Context
RCint, 8, 248.1
  viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /Context
RCūM, 10, 14.2
  tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Context
RCūM, 10, 72.1
  viṣeṇāmṛtayuktena girau ca marutāhvaye /Context
RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Context
RCūM, 10, 74.1
  niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /Context
RCūM, 10, 80.1
  carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet /Context
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Context
RCūM, 11, 7.2
  gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //Context
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Context
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RCūM, 11, 50.2
  īṣatpītā gurusnigdhā pītikā viṣanāśinī //Context
RCūM, 11, 52.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /Context
RCūM, 11, 57.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //Context
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Context
RCūM, 11, 65.2
  netryaṃ hidhmāviṣacchardikaphapittāsrakopanut //Context
RCūM, 11, 66.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Context
RCūM, 11, 77.2
  kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ //Context
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Context
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Context
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RCūM, 12, 13.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Context
RCūM, 12, 16.1
  jvarachardiviṣaśvāsasannipātāgnimāndyanut /Context
RCūM, 12, 19.1
  puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /Context
RCūM, 14, 22.1
  snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Context
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Context
RCūM, 14, 24.2
  bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //Context
RCūM, 14, 63.1
  viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /Context
RCūM, 14, 128.1
  aviśodhitalohānāṃ viṣavadvamanaṃ matam /Context
RCūM, 14, 135.1
  amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ /Context
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Context
RCūM, 15, 23.1
  doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /Context
RCūM, 15, 24.2
  kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ //Context
RCūM, 15, 40.2
  tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam //Context
RCūM, 9, 14.2
  viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam //Context
RCūM, 9, 14.2
  viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam //Context
RCūM, 9, 31.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Context
RHT, 11, 13.2
  dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //Context
RHT, 12, 6.2
  mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ //Context
RHT, 17, 3.1
  kāntaviṣarasakadaradai raktailendragopikādyaiśca /Context
RHT, 17, 4.1
  kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /Context
RHT, 18, 41.2
  rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ //Context
RHT, 2, 5.1
  malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /Context
RHT, 2, 5.2
  mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //Context
RHT, 2, 6.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /Context
RKDh, 1, 1, 6.2
  snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca //Context
RKDh, 1, 1, 218.1
  viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet /Context
RKDh, 1, 1, 220.2
  citrakaḥ karavīraśca sārivā kṣīriṇī viṣam //Context
RMañj, 1, 16.2
  sākṣādamṛtam evaiṣa doṣayukto raso viṣam //Context
RMañj, 1, 17.1
  nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ /Context
RMañj, 1, 24.2
  cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī //Context
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Context
RMañj, 3, 68.2
  naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ //Context
RMañj, 3, 78.2
  lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham //Context
RMañj, 3, 102.2
  cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //Context
RMañj, 4, 3.1
  hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam /Context
RMañj, 4, 4.1
  kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam /Context
RMañj, 4, 10.2
  brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /Context
RMañj, 4, 11.1
  samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate /Context
RMañj, 4, 12.1
  viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /Context
RMañj, 4, 13.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Context
RMañj, 4, 14.0
  viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //Context
RMañj, 4, 18.1
  kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /Context
RMañj, 4, 18.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Context
RMañj, 4, 20.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam //Context
RMañj, 4, 22.1
  brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret /Context
RMañj, 4, 23.1
  mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /Context
RMañj, 4, 26.1
  viṣavegāṃśca vijñāya mantratantrair vināśayet /Context
RMañj, 4, 27.0
  sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //Context
RMañj, 4, 31.2
  viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt /Context
RMañj, 4, 32.2
  sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca //Context
RMañj, 4, 33.1
  tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /Context
RMañj, 4, 34.1
  na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /Context
RMañj, 5, 24.1
  na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
RMañj, 5, 24.1
  na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
RMañj, 5, 24.1
  na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
RMañj, 5, 24.2
  eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //Context
RMañj, 5, 25.2
  aruciścittasantāpa ete doṣā viṣopamāḥ //Context
RMañj, 5, 44.1
  grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ /Context
RMañj, 5, 69.2
  adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam //Context
RMañj, 6, 5.1
  mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham /Context
RMañj, 6, 46.1
  tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam /Context
RMañj, 6, 63.1
  sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /Context
RMañj, 6, 67.0
  śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //Context
RMañj, 6, 77.1
  arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam /Context
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Context
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Context
RMañj, 6, 93.2
  niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //Context
RMañj, 6, 96.1
  tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /Context
RMañj, 6, 99.2
  cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //Context
RMañj, 6, 100.1
  tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /Context
RMañj, 6, 103.2
  sarvasya samabhāgena viṣeṇa paridhūpayet //Context
RMañj, 6, 116.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /Context
RMañj, 6, 122.1
  ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam /Context
RMañj, 6, 133.0
  hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam //Context
RMañj, 6, 138.1
  daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /Context
RMañj, 6, 165.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam /Context
RMañj, 6, 182.2
  pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam //Context
RMañj, 6, 191.1
  ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /Context
RMañj, 6, 203.1
  śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam /Context
RMañj, 6, 206.1
  pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca /Context
RMañj, 6, 237.2
  ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam //Context
RMañj, 6, 276.1
  daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /Context
RMañj, 6, 286.1
  kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam /Context
RMañj, 6, 286.1
  kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam /Context
RMañj, 6, 315.1
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /Context
RMañj, 6, 322.1
  mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /Context
RPSudh, 1, 26.2
  malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /Context
RPSudh, 1, 28.2
  sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //Context
RPSudh, 1, 135.1
  viṣaṃ ca daradaścaiva rasako raktakāntakau /Context
RPSudh, 1, 140.2
  bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //Context
RPSudh, 1, 159.2
  anyathā bhakṣitaścaiva viṣavanmārayennaram //Context
RPSudh, 2, 30.1
  bhṛṃgarājarasenaiva viṣakharparakena ca /Context
RPSudh, 2, 32.1
  viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /Context
RPSudh, 2, 61.1
  tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /Context
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Context
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Context
RPSudh, 4, 47.1
  viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /Context
RPSudh, 4, 80.2
  punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam /Context
RPSudh, 4, 91.3
  medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //Context
RPSudh, 4, 94.2
  kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham //Context
RPSudh, 5, 10.1
  viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam /Context
RPSudh, 5, 29.1
  yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /Context
RPSudh, 5, 57.2
  pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //Context
RPSudh, 5, 69.2
  sudhāyukte viṣe vānte parvate marutāhvaye //Context
RPSudh, 5, 74.1
  viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam /Context
RPSudh, 5, 74.1
  viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam /Context
RPSudh, 5, 74.2
  sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //Context
RPSudh, 5, 75.1
  tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /Context
RPSudh, 5, 78.1
  ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet /Context
RPSudh, 6, 13.2
  kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī //Context
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Context
RPSudh, 6, 25.1
  pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /Context
RPSudh, 6, 26.1
  snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ /Context
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Context
RPSudh, 6, 39.1
  āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ /Context
RPSudh, 6, 62.2
  bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //Context
RPSudh, 6, 63.2
  kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //Context
RPSudh, 6, 65.2
  soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /Context
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RPSudh, 7, 13.1
  pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /Context
RPSudh, 7, 16.0
  śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //Context
RPSudh, 7, 44.1
  saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam /Context
RRÅ, R.kh., 1, 27.1
  nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /Context
RRÅ, R.kh., 1, 28.2
  vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt //Context
RRÅ, R.kh., 1, 30.1
  sākṣādamṛtamapyeṣa doṣayukto raso viṣam /Context
RRÅ, R.kh., 2, 2.5
  svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /Context
RRÅ, R.kh., 2, 6.2
  cāñcalyaṃ kṛṣṇadhattūraistraiphalairviṣanāśanam //Context
RRÅ, R.kh., 8, 31.0
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Context
RRÅ, V.kh., 10, 47.1
  manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /Context
RRÅ, V.kh., 10, 49.1
  indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /Context
RRÅ, V.kh., 10, 65.1
  etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /Context
RRÅ, V.kh., 13, 7.1
  gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /Context
RRÅ, V.kh., 13, 42.1
  bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam /Context
RRÅ, V.kh., 13, 83.1
  viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /Context
RRÅ, V.kh., 13, 89.1
  viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam /Context
RRÅ, V.kh., 15, 28.1
  śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /Context
RRÅ, V.kh., 16, 1.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam /Context
RRÅ, V.kh., 18, 11.1
  mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam /Context
RRÅ, V.kh., 3, 15.2
  kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //Context
RRÅ, V.kh., 3, 18.2
  maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate /Context
RRÅ, V.kh., 6, 12.1
  pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam /Context
RRÅ, V.kh., 8, 6.2
  viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //Context
RRÅ, V.kh., 8, 9.1
  śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam /Context
RRÅ, V.kh., 8, 16.2
  sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt //Context
RRÅ, V.kh., 8, 17.1
  viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam /Context
RRÅ, V.kh., 8, 80.1
  viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam /Context
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Context
RRS, 10, 97.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Context
RRS, 11, 20.1
  viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /Context
RRS, 11, 34.2
  citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //Context
RRS, 2, 14.2
  tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Context
RRS, 2, 62.2
  viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut //Context
RRS, 2, 74.3
  tatsevanājjarāvyādhiviṣairna paribhūyate //Context
RRS, 2, 119.2
  viṣeṇāmṛtayuktena girau marakatāhvaye /Context
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Context
RRS, 2, 122.1
  niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /Context
RRS, 2, 131.1
  carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet /Context
RRS, 2, 141.1
  śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Context
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Context
RRS, 3, 22.2
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //Context
RRS, 3, 48.2
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RRS, 3, 53.1
  kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Context
RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Context
RRS, 3, 64.1
  īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /Context
RRS, 3, 66.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /Context
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RRS, 3, 94.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //Context
RRS, 3, 102.2
  viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Context
RRS, 3, 103.1
  rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /Context
RRS, 3, 104.2
  netryaṃ hidhmāviṣachardikaphapittāsraroganut //Context
RRS, 3, 105.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Context
RRS, 3, 125.2
  kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ //Context
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Context
RRS, 4, 20.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Context
RRS, 4, 23.1
  jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /Context
RRS, 4, 26.1
  puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /Context
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Context
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Context
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Context
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Context
RSK, 1, 46.1
  pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā /Context
RSK, 2, 9.2
  vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //Context
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Context
RSK, 2, 16.2
  eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ //Context
RSK, 2, 62.2
  sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //Context
RSK, 3, 1.1
  gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /Context
RSK, 3, 2.1
  raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /Context
RSK, 3, 3.1
  nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam /Context
RSK, 3, 4.2
  te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ //Context
RSK, 3, 8.1
  gurviṇībālavṛddheṣu na viṣaṃ rājamandire /Context
RSK, 3, 12.1
  śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /Context
RSK, 3, 15.1
  jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī /Context
ŚdhSaṃh, 2, 11, 20.2
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Context
ŚdhSaṃh, 2, 12, 19.1
  saurāṣṭrika iti proktā viṣabhedā amī nava /Context
ŚdhSaṃh, 2, 12, 101.1
  ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ /Context
ŚdhSaṃh, 2, 12, 114.1
  śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam /Context
ŚdhSaṃh, 2, 12, 121.1
  viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam /Context
ŚdhSaṃh, 2, 12, 131.1
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /Context
ŚdhSaṃh, 2, 12, 167.1
  pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /Context
ŚdhSaṃh, 2, 12, 170.1
  dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /Context
ŚdhSaṃh, 2, 12, 178.2
  triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 198.2
  ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam //Context
ŚdhSaṃh, 2, 12, 222.1
  śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam /Context
ŚdhSaṃh, 2, 12, 224.2
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 235.2
  viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā //Context
ŚdhSaṃh, 2, 12, 243.1
  pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca /Context
ŚdhSaṃh, 2, 12, 291.1
  viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /Context
ŚdhSaṃh, 2, 12, 293.1
  śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /Context
ŚdhSaṃh, 2, 12, 293.2
  khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā //Context