Fundstellen

RRS, 10, 30.1
  maṇḍūkākārā yā nimnatāyāmavistarā /Kontext
RRS, 10, 33.1
  rājahastasamutsedhā tadardhāyāmavistarā /Kontext
RRS, 10, 51.1
  nimnavistarataḥ kuṇḍe dvihaste caturasrake /Kontext
RRS, 9, 27.2
  caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //Kontext
RRS, 9, 77.2
  ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //Kontext
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Kontext