References

ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Context
ÅK, 1, 26, 176.2
  mañjūṣākāramūṣā yā nimnatāyāmavistarā //Context
ÅK, 1, 26, 202.2
  rājahastasamutsedhā tadardhāyāmavistarā //Context
ÅK, 1, 26, 223.2
  nimnavistarataḥ kuṇḍe dvihaste caturaśrake //Context
RArṇ, 10, 30.0
  śṛṇu devi pravakṣyāmi karmayogasya vistaram //Context
RājNigh, 13, 218.2
  yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ //Context
RCūM, 11, 31.2
  granthavistarabhītena somadevamahībhujā //Context
RCūM, 5, 19.1
  tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /Context
RCūM, 5, 125.1
  mañjūṣākāramūṣā yā nimnatāyāmavistarā /Context
RCūM, 5, 128.1
  rājahastasamutsedhā tadardhāyāmavistarā /Context
RCūM, 5, 148.1
  nimne vistarataḥ kuṇḍe dvihaste caturasrake /Context
RKDh, 1, 1, 111.4
  samyakpātre 'dhomukhavistare /Context
RKDh, 1, 1, 194.1
  mañjūṣākāramūṣā yā nimnatākāravistarā /Context
RKDh, 1, 2, 33.1
  nimne vistarataḥ kuṇḍe dvihaste caturasrake /Context
RPSudh, 1, 8.1
  drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /Context
RPSudh, 1, 9.2
  rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //Context
RPSudh, 1, 36.2
  prajāyate vistareṇa kathayāmi yathātatham //Context
RPSudh, 1, 38.2
  vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //Context
RPSudh, 1, 47.1
  pātanaṃ hi mahatkarma kathayāmi suvistaram /Context
RPSudh, 1, 101.1
  atha jāraṇakaṃ karma kathayāmi suvistaram /Context
RPSudh, 1, 139.1
  atha vedhavidhānaṃ hi kathayāmi suvistaram /Context
RPSudh, 1, 158.2
  kathyate 'tra prayatnena vistareṇa mayādhunā //Context
RPSudh, 4, 118.2
  anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //Context
RRS, 10, 30.1
  maṇḍūkākārā yā nimnatāyāmavistarā /Context
RRS, 10, 33.1
  rājahastasamutsedhā tadardhāyāmavistarā /Context
RRS, 10, 51.1
  nimnavistarataḥ kuṇḍe dvihaste caturasrake /Context
RRS, 9, 27.2
  caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //Context
RRS, 9, 77.2
  ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //Context
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Context