Fundstellen

ÅK, 1, 26, 34.1
  vitastyā samitāṃ kāntalohena parinirmitām /Kontext
ÅK, 1, 26, 66.2
  vitastipramitotsedhāṃ tatastatra niveśayet //Kontext
ÅK, 1, 26, 118.1
  hastamātrāyataṃ gartaṃ vitastidvayanimnakam /Kontext
ÅK, 1, 26, 119.1
  vitastidvayam koṣṭhyāmāpūrayecchubhām /Kontext
ÅK, 1, 26, 126.2
  bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā //Kontext
ÅK, 1, 26, 203.2
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam //Kontext
ÅK, 1, 26, 204.1
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /Kontext
ÅK, 1, 26, 208.2
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham //Kontext
ÅK, 1, 26, 229.1
  puṭaṃ bhūmitale yattadvitastidvitayocchrayam /Kontext
ÅK, 1, 26, 243.1
  athavā sāravṛkṣotthaṃ vitastidvayadīrghakam /Kontext
BhPr, 2, 3, 27.2
  vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam //Kontext
BhPr, 2, 3, 33.1
  bhāṇḍe vitastigambhīre madhye nihitakūpike /Kontext
RCūM, 5, 34.1
  vitastyā saṃmitāṃ kāntalohena parinirmitām /Kontext
RCūM, 5, 68.1
  vitastipramitotsedhāṃ tatastatra niveśayet /Kontext
RCūM, 5, 129.1
  ekabhittau caredgartaṃ vitastyābhogasaṃmitam /Kontext
RCūM, 5, 129.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Kontext
RCūM, 5, 134.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Kontext
RCūM, 5, 154.1
  puṭaṃ bhūmitale yattadvitastidvitayocchrayam /Kontext
RHT, 16, 19.1
  vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /Kontext
RKDh, 1, 1, 80.1
  bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām /Kontext
RKDh, 1, 1, 84.1
  bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām /Kontext
RKDh, 1, 2, 9.1
  sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /Kontext
RKDh, 1, 2, 30.1
  puṭaṃ bhūmitale yaddhi vitastidvitayocchritam /Kontext
RKDh, 1, 2, 66.2
  retanī ca vitastyaiva chinnako'ṣṭāṃgulaḥ śubhaḥ //Kontext
RPSudh, 10, 31.2
  vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham //Kontext
RPSudh, 10, 38.1
  vitastipramitā nimnā prādeśapramitā tathā /Kontext
RPSudh, 10, 40.1
  vitastipramitotsedhā sā budhne caturaṃgulā /Kontext
RPSudh, 10, 46.2
  vitastidvayamānena gartaṃ ceccaturasrakam /Kontext
RPSudh, 6, 48.2
  vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //Kontext
RRS, 10, 34.1
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam /Kontext
RRS, 10, 34.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Kontext
RRS, 10, 39.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Kontext
RRS, 10, 56.1
  puṭaṃ bhūmitale tattadvitastidvitayocchrayam /Kontext
RRS, 9, 34.1
  bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā /Kontext