Fundstellen

ÅK, 1, 26, 130.1
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /Kontext
ÅK, 2, 1, 68.2
  śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham //Kontext
ÅK, 2, 1, 85.1
  śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham /Kontext
RCint, 8, 127.2
  mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā //Kontext
RKDh, 1, 1, 87.2
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca //Kontext
RMañj, 5, 30.1
  samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca /Kontext
RRÅ, V.kh., 12, 29.2
  liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //Kontext
RRÅ, V.kh., 13, 39.2
  śuṣke drave nirudhyātha samyak mṛllavaṇairmukham //Kontext
RRÅ, V.kh., 14, 31.1
  liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /Kontext
RRÅ, V.kh., 19, 90.2
  saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet //Kontext
RRÅ, V.kh., 6, 39.2
  athavā kācakīlena ruddhvā mṛllavaṇena ca //Kontext
RRÅ, V.kh., 7, 18.2
  ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ //Kontext
RRÅ, V.kh., 8, 101.2
  kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet //Kontext
RRS, 9, 38.2
  liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //Kontext