References

RRS, 10, 39.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Context
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Context
RRS, 10, 40.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Context
RRS, 10, 41.1
  kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /Context
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Context
RRS, 9, 41.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Context
RRS, 9, 52.1
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /Context
RRS, 9, 53.1
  gartasya paritaḥ kuryātpālikām aṅgulocchrayām /Context
RRS, 9, 53.2
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Context
RRS, 9, 53.2
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Context
RRS, 9, 58.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Context
RRS, 9, 58.2
  gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam //Context