Fundstellen

KaiNigh, 2, 86.1
  maṅgalyā gautamī gaurī bhogyā rucyā ca pācanī /Kontext
RArṇ, 12, 125.1
  tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /Kontext
RArṇ, 7, 113.1
  gaurīphalāni kṣurako rajanītumburūṇi ca /Kontext
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Kontext
RKDh, 1, 1, 181.1
  gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RMañj, 6, 225.2
  avalgujāni bījāni gaurīmādhvīphalāni ca //Kontext
RRĂ…, R.kh., 8, 76.2
  gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam //Kontext
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Kontext
RSK, 1, 3.2
  saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt //Kontext