References

RMañj, 1, 3.4
  tenāvalokya vidhivad vividhaprabandhān sukṛtinā rasamañjarīyam //Context
RMañj, 1, 4.2
  anekarasapūrṇeyaṃ kriyate rasamañjarī //Context
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Context
RMañj, 1, 6.2
  tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //Context
RMañj, 1, 26.2
  jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //Context
RMañj, 1, 30.2
  tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam //Context
RMañj, 1, 35.2
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //Context
RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Context
RMañj, 2, 37.1
  idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /Context
RMañj, 2, 55.1
  bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /Context
RMañj, 3, 55.2
  vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //Context
RMañj, 3, 59.1
  turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /Context
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Context
RMañj, 5, 11.1
  anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam /Context
RMañj, 6, 12.2
  poṭalīratnagarbho'yaṃ yogavāheṣu yojayet //Context
RMañj, 6, 15.2
  guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak //Context
RMañj, 6, 16.2
  pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet //Context
RMañj, 6, 26.1
  puṭellokeśvaro nāma lokanātho'yamuttamaḥ /Context
RMañj, 6, 31.2
  guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam //Context
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Context
RMañj, 6, 39.1
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ /Context
RMañj, 6, 44.0
  imaṃ navajvare dadyānmāṣamātraṃ rasasya tu //Context
RMañj, 6, 45.2
  ayaṃ ratnagirirnāma raso yogasya vāhakaḥ //Context
RMañj, 6, 56.2
  rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ //Context
RMañj, 6, 61.1
  guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet /Context
RMañj, 6, 61.2
  jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ //Context
RMañj, 6, 72.1
  eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape /Context
RMañj, 6, 78.2
  navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet //Context
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Context
RMañj, 6, 87.2
  agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //Context
RMañj, 6, 88.0
  mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare //Context
RMañj, 6, 90.2
  jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //Context
RMañj, 6, 92.1
  guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ /Context
RMañj, 6, 92.2
  jvarāṅkuśaḥ saṃnipātabhairavo'yaṃ prakāśitaḥ //Context
RMañj, 6, 94.1
  ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ /Context
RMañj, 6, 112.2
  ebhiḥ prakāraistāpasya jāyate śamanaṃ param //Context
RMañj, 6, 115.0
  ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ //Context
RMañj, 6, 118.1
  eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ /Context
RMañj, 6, 119.1
  mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā /Context
RMañj, 6, 131.2
  tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //Context
RMañj, 6, 151.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Context
RMañj, 6, 152.2
  kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //Context
RMañj, 6, 159.1
  agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /Context
RMañj, 6, 167.2
  hastapādādirogeṣu guṭikeyaṃ praśasyate //Context
RMañj, 6, 173.3
  anupānena dātavyo raso'yaṃ meghaḍambaraḥ //Context
RMañj, 6, 188.1
  maricānyarddhabhāgena samaṃ vāsyātha mardayet /Context
RMañj, 6, 188.2
  ayamagnikumārākhyo raso mātrāsya raktikā //Context
RMañj, 6, 188.2
  ayamagnikumārākhyo raso mātrāsya raktikā //Context
RMañj, 6, 189.1
  tāmbūlīrasasaṃyukto hanti rogānamūn ayam /Context
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Context
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Context
RMañj, 6, 214.2
  ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ //Context
RMañj, 6, 228.1
  khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /Context
RMañj, 6, 234.1
  rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ /Context
RMañj, 6, 246.2
  nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //Context
RMañj, 6, 259.2
  niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //Context
RMañj, 6, 266.2
  ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ //Context
RMañj, 6, 276.2
  rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut //Context
RMañj, 6, 279.2
  bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //Context
RMañj, 6, 281.2
  vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //Context
RMañj, 6, 287.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RMañj, 6, 295.1
  asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate /Context
RMañj, 6, 300.1
  rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /Context
RMañj, 6, 305.2
  pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ //Context
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Context
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Context
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Context
RMañj, 6, 342.2
  dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /Context