Fundstellen

RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Kontext
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Kontext
RPSudh, 1, 27.2
  nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ //Kontext
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Kontext
RPSudh, 1, 68.2
  anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //Kontext
RPSudh, 1, 85.2
  anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //Kontext
RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Kontext
RPSudh, 1, 96.1
  anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /Kontext
RPSudh, 1, 107.1
  kalkenānena sahitaṃ sūtakaṃ ca vimardayet /Kontext
RPSudh, 1, 118.2
  sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //Kontext
RPSudh, 1, 119.0
  anenaiva prakāreṇa sarvalohāni jārayet //Kontext
RPSudh, 1, 124.1
  ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /Kontext
RPSudh, 1, 137.1
  anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /Kontext
RPSudh, 1, 137.2
  idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam //Kontext
RPSudh, 10, 13.2
  bhūnāgamṛttikā tulyā sarvairebhirvimarditā /Kontext
RPSudh, 10, 22.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet //Kontext
RPSudh, 10, 43.0
  mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam //Kontext
RPSudh, 2, 7.1
  kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /Kontext
RPSudh, 2, 16.2
  anenaiva prakāreṇa badhyate sūtakaḥ sadā //Kontext
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Kontext
RPSudh, 2, 27.1
  anenaiva prakāreṇa puṭāni trīṇi dāpayet /Kontext
RPSudh, 2, 38.2
  āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //Kontext
RPSudh, 2, 39.1
  sūryātape dinaikaikaṃ krameṇānena mardayet /Kontext
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Kontext
RPSudh, 2, 91.2
  mukham utpadyate samyak vīryastaṃbhakaro 'pyayam //Kontext
RPSudh, 2, 93.1
  anenaiva prakāreṇa triguṇaṃ vāhayettrapu /Kontext
RPSudh, 2, 100.2
  devīśāstrānusāreṇa dhātubaddharaso'pyayam //Kontext
RPSudh, 3, 6.2
  pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //Kontext
RPSudh, 3, 12.1
  udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /Kontext
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Kontext
RPSudh, 3, 59.0
  mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //Kontext
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RPSudh, 4, 19.3
  dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //Kontext
RPSudh, 4, 26.1
  anenaiva prakāreṇa śodhayedrajataṃ sadā /Kontext
RPSudh, 4, 31.1
  anena vidhinā samyak rajataṃ mriyate dhruvam /Kontext
RPSudh, 4, 63.2
  pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //Kontext
RPSudh, 4, 69.2
  varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //Kontext
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Kontext
RPSudh, 4, 73.1
  anena vidhinā samyag bhasmībhavati niścitam /Kontext
RPSudh, 4, 83.2
  anena vidhinā śeṣamapakvaṃ mārayed dhruvam //Kontext
RPSudh, 4, 89.2
  samāṃśaṃ rasasindūram anena saha melayet //Kontext
RPSudh, 5, 5.2
  anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //Kontext
RPSudh, 5, 10.2
  tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //Kontext
RPSudh, 5, 19.2
  anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /Kontext
RPSudh, 5, 27.2
  vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //Kontext
RPSudh, 5, 43.2
  anena vidhinā kāryaṃ pañcagavyena miśritam //Kontext
RPSudh, 5, 47.1
  mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /Kontext
RPSudh, 5, 48.2
  anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //Kontext
RPSudh, 5, 59.1
  rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /Kontext
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī sā bhavet khalu //Kontext
RPSudh, 5, 86.2
  anenaiva prakāreṇa dvitrivāreṇa gālayet //Kontext
RPSudh, 5, 88.2
  anenaiva vidhānena tāpyasatvaṃ samāharet //Kontext
RPSudh, 5, 129.1
  anenaiva prakāreṇa trivāraṃ hi kṛte sati /Kontext
RPSudh, 5, 131.2
  māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 37.1
  anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ /Kontext
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Kontext
RPSudh, 6, 63.1
  kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /Kontext
RPSudh, 7, 9.2
  kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //Kontext
RPSudh, 7, 26.2
  nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //Kontext
RPSudh, 7, 44.2
  durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //Kontext
RPSudh, 7, 46.2
  ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //Kontext
RPSudh, 7, 50.2
  raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //Kontext
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Kontext