References

RRÅ, R.kh., 1, 4.2
  pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //Context
RRÅ, R.kh., 1, 24.3
  so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //Context
RRÅ, R.kh., 1, 25.2
  rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ /Context
RRÅ, R.kh., 2, 10.1
  jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /Context
RRÅ, R.kh., 2, 24.2
  dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //Context
RRÅ, R.kh., 3, 18.2
  tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /Context
RRÅ, R.kh., 3, 18.3
  anena mardayetsūtaṃ grasate taptakhalvake //Context
RRÅ, R.kh., 4, 25.1
  kāśīśasyāsya bhāgena dātavyā phullatūrikā /Context
RRÅ, R.kh., 4, 29.1
  atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /Context
RRÅ, R.kh., 4, 36.3
  nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet //Context
RRÅ, R.kh., 4, 45.2
  yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ //Context
RRÅ, R.kh., 5, 14.0
  mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //Context
RRÅ, R.kh., 5, 21.1
  pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /Context
RRÅ, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Context
RRÅ, R.kh., 7, 25.1
  dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /Context
RRÅ, R.kh., 7, 38.2
  āsāmekarasenaiva trikṣārairlavaṇair yutam //Context
RRÅ, R.kh., 7, 54.1
  abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /Context
RRÅ, R.kh., 7, 54.1
  abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /Context
RRÅ, R.kh., 7, 55.1
  pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /Context
RRÅ, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Context
RRÅ, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Context
RRÅ, R.kh., 9, 10.1
  asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /Context
RRÅ, R.kh., 9, 19.2
  ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //Context
RRÅ, R.kh., 9, 46.0
  ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //Context
RRÅ, R.kh., 9, 51.1
  siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /Context
RRÅ, R.kh., 9, 56.2
  yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam //Context
RRÅ, R.kh., 9, 60.1
  oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /Context
RRÅ, R.kh., 9, 66.1
  maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /Context
RRÅ, V.kh., 1, 1.2
  īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //Context
RRÅ, V.kh., 1, 1.2
  īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //Context
RRÅ, V.kh., 1, 37.1
  anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /Context
RRÅ, V.kh., 1, 65.2
  anena mūlamantreṇa bhairavaṃ tatra pūjayet //Context
RRÅ, V.kh., 10, 3.2
  pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //Context
RRÅ, V.kh., 10, 9.2
  patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ //Context
RRÅ, V.kh., 10, 26.1
  triguṇena hyanenaiva kartavyaṃ pratisāraṇam /Context
RRÅ, V.kh., 10, 57.1
  ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /Context
RRÅ, V.kh., 10, 60.2
  anena marditaḥ sūto bhakṣayed aṣṭalohakam //Context
RRÅ, V.kh., 10, 61.3
  daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //Context
RRÅ, V.kh., 10, 63.2
  anena mardayetsūtamabhrasattvaṃ caratyalam //Context
RRÅ, V.kh., 10, 76.3
  saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ //Context
RRÅ, V.kh., 10, 77.2
  ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //Context
RRÅ, V.kh., 10, 81.0
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Context
RRÅ, V.kh., 10, 83.2
  śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe //Context
RRÅ, V.kh., 10, 84.2
  śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //Context
RRÅ, V.kh., 10, 85.0
  anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //Context
RRÅ, V.kh., 10, 86.2
  anena biḍayogena gaganaṃ grasate rasaḥ //Context
RRÅ, V.kh., 10, 89.2
  ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi //Context
RRÅ, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Context
RRÅ, V.kh., 11, 7.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Context
RRÅ, V.kh., 11, 16.2
  vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //Context
RRÅ, V.kh., 11, 22.2
  nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //Context
RRÅ, V.kh., 12, 6.2
  śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //Context
RRÅ, V.kh., 12, 41.1
  kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /Context
RRÅ, V.kh., 12, 46.1
  eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /Context
RRÅ, V.kh., 12, 60.1
  anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 12, 63.1
  anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /Context
RRÅ, V.kh., 12, 72.2
  saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //Context
RRÅ, V.kh., 12, 74.0
  saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //Context
RRÅ, V.kh., 12, 75.1
  asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /Context
RRÅ, V.kh., 12, 77.2
  eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //Context
RRÅ, V.kh., 12, 82.1
  mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /Context
RRÅ, V.kh., 13, 9.2
  asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam //Context
RRÅ, V.kh., 13, 14.2
  anena kramayogena kāntasattvaṃ ca mākṣikam //Context
RRÅ, V.kh., 13, 35.1
  jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /Context
RRÅ, V.kh., 13, 45.2
  ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet //Context
RRÅ, V.kh., 13, 47.2
  ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ //Context
RRÅ, V.kh., 13, 51.2
  niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //Context
RRÅ, V.kh., 13, 53.2
  madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //Context
RRÅ, V.kh., 13, 59.1
  ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /Context
RRÅ, V.kh., 13, 79.2
  gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //Context
RRÅ, V.kh., 13, 85.3
  anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //Context
RRÅ, V.kh., 13, 86.1
  tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /Context
RRÅ, V.kh., 13, 89.2
  mūṣālepamanenaiva kṛtvā tatra vinikṣipet /Context
RRÅ, V.kh., 13, 100.1
  anena kāṃjikenaiva śatavāraṃ vibhāvayet /Context
RRÅ, V.kh., 13, 100.3
  abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //Context
RRÅ, V.kh., 13, 103.2
  anena cāraṇāvastu śatavārāṇi bhāvayet //Context
RRÅ, V.kh., 14, 12.3
  jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //Context
RRÅ, V.kh., 14, 25.2
  siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //Context
RRÅ, V.kh., 14, 26.1
  anena siddhabījena pūrvavatsāraṇātrayam /Context
RRÅ, V.kh., 14, 29.2
  dṛḍhā lohamayī kuryādanayā sadṛśī parā //Context
RRÅ, V.kh., 14, 33.0
  jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet //Context
RRÅ, V.kh., 14, 37.3
  sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //Context
RRÅ, V.kh., 14, 42.2
  bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //Context
RRÅ, V.kh., 14, 60.2
  svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam //Context
RRÅ, V.kh., 14, 64.3
  svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam //Context
RRÅ, V.kh., 14, 66.2
  pūrvavattāpyacūrṇena svarṇabījamidaṃ param //Context
RRÅ, V.kh., 14, 72.0
  anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet //Context
RRÅ, V.kh., 14, 75.2
  anenaiva tu bījena sārayejjārayetpunaḥ //Context
RRÅ, V.kh., 14, 80.1
  yāvacchataguṇaṃ yatnādanenaiva tu sārayet /Context
RRÅ, V.kh., 14, 84.2
  yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //Context
RRÅ, V.kh., 14, 95.1
  sahasrāṃśena cānena tāmravedhaṃ pradāpayet /Context
RRÅ, V.kh., 14, 105.2
  anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 15, 3.0
  pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt //Context
RRÅ, V.kh., 15, 9.1
  asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /Context
RRÅ, V.kh., 15, 9.2
  anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham //Context
RRÅ, V.kh., 15, 15.1
  mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /Context
RRÅ, V.kh., 15, 15.2
  lepamaṅgulamānena mūṣāyantramidaṃ bhavet //Context
RRÅ, V.kh., 15, 21.3
  ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //Context
RRÅ, V.kh., 15, 22.3
  saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //Context
RRÅ, V.kh., 15, 24.1
  samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /Context
RRÅ, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Context
RRÅ, V.kh., 15, 42.1
  anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /Context
RRÅ, V.kh., 15, 43.3
  kācakūpyāṃ prayatnena gandhanāgadrutistviyam //Context
RRÅ, V.kh., 15, 46.1
  gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet /Context
RRÅ, V.kh., 15, 50.2
  asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /Context
RRÅ, V.kh., 15, 63.2
  dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet /Context
RRÅ, V.kh., 15, 66.2
  anena kramayogena jārayettaṃ kalāguṇam //Context
RRÅ, V.kh., 15, 70.2
  anena kramayogena saptaśṛṅkhalikākramāt //Context
RRÅ, V.kh., 15, 77.2
  pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //Context
RRÅ, V.kh., 15, 80.1
  dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /Context
RRÅ, V.kh., 15, 85.1
  asyaiva rasarājasya samāṃśaṃ vyomasattvakam /Context
RRÅ, V.kh., 15, 88.1
  athāsya rasarājasya garbhadrāvaṇabījakam /Context
RRÅ, V.kh., 15, 91.2
  anena kramayogena bhavellākṣānibho rasaḥ //Context
RRÅ, V.kh., 15, 101.2
  rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //Context
RRÅ, V.kh., 15, 104.2
  anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Context
RRÅ, V.kh., 16, 19.1
  māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /Context
RRÅ, V.kh., 16, 20.3
  guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //Context
RRÅ, V.kh., 16, 20.3
  guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //Context
RRÅ, V.kh., 16, 21.1
  asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /Context
RRÅ, V.kh., 16, 25.2
  tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //Context
RRÅ, V.kh., 16, 27.0
  anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Context
RRÅ, V.kh., 16, 51.2
  anenaivāyutāṃśena krāmaṇāntena vedhayet //Context
RRÅ, V.kh., 16, 57.2
  anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //Context
RRÅ, V.kh., 16, 70.1
  anena kramayogena saptadhā pācayetpuṭaiḥ /Context
RRÅ, V.kh., 16, 70.2
  anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /Context
RRÅ, V.kh., 16, 76.1
  anena svarṇapatrāṇi praliptāni puṭe pacet /Context
RRÅ, V.kh., 16, 80.0
  anena śatamāṃśena tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 95.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Context
RRÅ, V.kh., 16, 98.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Context
RRÅ, V.kh., 16, 110.2
  vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet //Context
RRÅ, V.kh., 16, 112.1
  catuḥṣaṣṭitamāṃśena datte tāramanena vai /Context
RRÅ, V.kh., 17, 5.2
  anena kṣārakalkena pūrvapatrāṇi lepayet //Context
RRÅ, V.kh., 17, 52.1
  anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /Context
RRÅ, V.kh., 17, 70.2
  lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ //Context
RRÅ, V.kh., 17, 71.0
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //Context
RRÅ, V.kh., 18, 8.0
  milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //Context
RRÅ, V.kh., 18, 57.2
  tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //Context
RRÅ, V.kh., 18, 77.2
  anena kramayogena saptaśṛṅkhalikākramāt //Context
RRÅ, V.kh., 18, 84.2
  anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //Context
RRÅ, V.kh., 18, 95.1
  pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /Context
RRÅ, V.kh., 18, 106.0
  vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam //Context
RRÅ, V.kh., 18, 117.1
  dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /Context
RRÅ, V.kh., 18, 136.1
  anena cāṣṭamāṃśena pūrvaliptāni lepayet /Context
RRÅ, V.kh., 18, 137.2
  kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //Context
RRÅ, V.kh., 18, 139.2
  rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam /Context
RRÅ, V.kh., 18, 147.2
  rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam /Context
RRÅ, V.kh., 18, 147.3
  jāyate rasarājo'yaṃ kurute kanakaṃ śubham //Context
RRÅ, V.kh., 18, 152.1
  anena kramayogena samaṃ bījaṃ tu sārayet /Context
RRÅ, V.kh., 18, 156.2
  anena kramayogena samabījaṃ samaṃ punaḥ //Context
RRÅ, V.kh., 18, 158.1
  anena kramayogena samabījaṃ ca jārayet /Context
RRÅ, V.kh., 18, 161.2
  anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //Context
RRÅ, V.kh., 18, 165.4
  anena kramayogena vajraṃ vā vajrabījakam //Context
RRÅ, V.kh., 18, 176.1
  anenaiva śatāṃśena madhūcchiṣṭena lepayet /Context
RRÅ, V.kh., 18, 177.2
  anenaiva suvarṇena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 18, 179.2
  anena kramayogena punaḥ sāraṇajāraṇā //Context
RRÅ, V.kh., 18, 180.2
  śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ //Context
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Context
RRÅ, V.kh., 19, 5.1
  ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam /Context
RRÅ, V.kh., 19, 63.1
  asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /Context
RRÅ, V.kh., 19, 123.2
  devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //Context
RRÅ, V.kh., 19, 131.2
  anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /Context
RRÅ, V.kh., 2, 6.1
  grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /Context
RRÅ, V.kh., 2, 10.1
  kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /Context
RRÅ, V.kh., 2, 13.1
  bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /Context
RRÅ, V.kh., 2, 14.1
  pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /Context
RRÅ, V.kh., 2, 38.1
  anena kramayogena mṛtaṃ bhavati niścitam /Context
RRÅ, V.kh., 2, 46.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet //Context
RRÅ, V.kh., 2, 51.0
  saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //Context
RRÅ, V.kh., 2, 53.3
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //Context
RRÅ, V.kh., 20, 9.2
  jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //Context
RRÅ, V.kh., 20, 38.2
  tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //Context
RRÅ, V.kh., 20, 57.3
  jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //Context
RRÅ, V.kh., 20, 81.1
  anena pūrvapatrāṇi praliptāni puṭe pacet /Context
RRÅ, V.kh., 20, 94.0
  bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 20, 106.2
  caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //Context
RRÅ, V.kh., 20, 135.2
  kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī //Context
RRÅ, V.kh., 3, 80.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Context
RRÅ, V.kh., 3, 81.2
  idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet //Context
RRÅ, V.kh., 3, 94.1
  āsāmekarasenaiva trikṣārapaṭupañcakam /Context
RRÅ, V.kh., 3, 123.2
  pūrvacūrṇena tulyāṃśamidamamlena mardayet //Context
RRÅ, V.kh., 4, 3.1
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /Context
RRÅ, V.kh., 4, 4.1
  amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /Context
RRÅ, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Context
RRÅ, V.kh., 4, 75.1
  anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /Context
RRÅ, V.kh., 4, 104.1
  anena pūrvatārasya drutasya prativāpanam /Context
RRÅ, V.kh., 4, 109.2
  siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //Context
RRÅ, V.kh., 4, 116.1
  jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /Context
RRÅ, V.kh., 4, 163.1
  tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /Context
RRÅ, V.kh., 5, 5.1
  sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /Context
RRÅ, V.kh., 5, 9.2
  anena sitasvarṇasya patraṃ liptvā puṭe pacet //Context
RRÅ, V.kh., 5, 25.2
  asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam //Context
RRÅ, V.kh., 5, 27.2
  pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet //Context
RRÅ, V.kh., 5, 28.1
  anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /Context
RRÅ, V.kh., 5, 34.1
  guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /Context
RRÅ, V.kh., 6, 21.2
  samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //Context
RRÅ, V.kh., 6, 51.1
  pūrvatāmrasya patrāṇi kalkenānena lepayet /Context
RRÅ, V.kh., 6, 76.1
  cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /Context
RRÅ, V.kh., 6, 81.1
  anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /Context
RRÅ, V.kh., 6, 82.2
  anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet //Context
RRÅ, V.kh., 6, 97.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Context
RRÅ, V.kh., 6, 99.2
  anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //Context
RRÅ, V.kh., 6, 106.2
  anena śatamāṃśena sitaṃ svarṇaṃ vilepayet //Context
RRÅ, V.kh., 6, 124.2
  anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //Context
RRÅ, V.kh., 6, 125.3
  nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /Context
RRÅ, V.kh., 7, 6.2
  piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //Context
RRÅ, V.kh., 7, 9.2
  vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //Context
RRÅ, V.kh., 7, 10.1
  athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /Context
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 16.2
  vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 30.1
  jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /Context
RRÅ, V.kh., 7, 42.2
  drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet //Context
RRÅ, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 7, 68.2
  anena śatabhāgena tāravedhāttu kāñcanam //Context
RRÅ, V.kh., 7, 70.2
  anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //Context
RRÅ, V.kh., 7, 74.1
  asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /Context
RRÅ, V.kh., 7, 77.1
  anena tārapatrāṇi karṣamekaṃ pralepayet /Context
RRÅ, V.kh., 7, 78.1
  anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 7, 86.1
  anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 7, 91.1
  śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 7, 96.2
  jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //Context
RRÅ, V.kh., 7, 99.2
  anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //Context
RRÅ, V.kh., 7, 116.1
  anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 7, 126.1
  anena śatamāṃśena sitahema ca vedhayet /Context
RRÅ, V.kh., 8, 33.1
  asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /Context
RRÅ, V.kh., 8, 34.2
  anena veṣṭayed golaṃ tadbahirnigaḍena ca //Context
RRÅ, V.kh., 8, 38.1
  idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /Context
RRÅ, V.kh., 8, 41.1
  anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /Context
RRÅ, V.kh., 8, 49.1
  anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /Context
RRÅ, V.kh., 8, 55.1
  anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 8, 61.2
  anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //Context
RRÅ, V.kh., 8, 106.2
  asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam //Context
RRÅ, V.kh., 8, 131.1
  anena cārdhabhāgena tāmrapatrāṇi lepayet /Context
RRÅ, V.kh., 9, 21.2
  anena vedhayed golaṃ tadbahirnigalena ca //Context
RRÅ, V.kh., 9, 32.1
  anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /Context
RRÅ, V.kh., 9, 39.1
  anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /Context
RRÅ, V.kh., 9, 40.2
  anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet //Context
RRÅ, V.kh., 9, 57.1
  asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /Context
RRÅ, V.kh., 9, 59.2
  anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 9, 72.2
  jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //Context
RRÅ, V.kh., 9, 73.1
  asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /Context
RRÅ, V.kh., 9, 90.2
  anena śatamāṃśena candrārkaṃ vedhayed drutam //Context
RRÅ, V.kh., 9, 94.1
  bhāgatrayaṃ hemapatram anenaiva pralepayet /Context
RRÅ, V.kh., 9, 96.2
  anena śatamāṃśena caṃdrārkaṃ madhunā saha //Context
RRÅ, V.kh., 9, 106.2
  anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 9, 117.2
  athāsya drutasūtasya jārayetpakvabījakam //Context
RRÅ, V.kh., 9, 119.2
  anena koṭimāṃśena drutaśulbaṃ tu vedhayet //Context
RRÅ, V.kh., 9, 121.1
  athāsya koṭivedhasya rasendrasyāparo vidhiḥ /Context