References

RRS, 10, 11.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Context
RRS, 10, 24.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Context
RRS, 10, 38.2
  bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //Context
RRS, 10, 44.3
  gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī //Context
RRS, 10, 45.3
  vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam //Context
RRS, 10, 52.3
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Context
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Context
RRS, 10, 83.1
  rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api /Context
RRS, 10, 83.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Context
RRS, 10, 86.2
  eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu //Context
RRS, 10, 89.2
  pītavargo 'yamādiṣṭo rasarājasya karmaṇi //Context
RRS, 10, 95.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Context
RRS, 11, 34.2
  citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //Context
RRS, 11, 36.1
  asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /Context
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Context
RRS, 11, 86.1
  ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /Context
RRS, 11, 129.1
  devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /Context
RRS, 2, 131.2
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā //Context
RRS, 2, 133.1
  mantreṇānena mudrāmbho nipītaṃ saptamantritam /Context
RRS, 2, 134.1
  anayā mudrayā taptaṃ tailamagnau suniścitam /Context
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RRS, 3, 11.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Context
RRS, 3, 12.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Context
RRS, 3, 22.1
  evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /Context
RRS, 3, 37.2
  dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān /Context
RRS, 3, 120.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /Context
RRS, 3, 122.0
  sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //Context
RRS, 3, 166.1
  anena kramayogena gairikaṃ vimalaṃ bhavet /Context
RRS, 4, 32.2
  nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //Context
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Context
RRS, 4, 42.2
  brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //Context
RRS, 4, 47.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Context
RRS, 4, 73.2
  jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //Context
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Context
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Context
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Context
RRS, 5, 100.1
  oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /Context
RRS, 5, 136.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //Context
RRS, 5, 150.3
  maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet //Context
RRS, 5, 151.3
  taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet //Context
RRS, 5, 224.2
  kharasattvam idaṃ proktaṃ rasāyanamanuttamam /Context
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Context
RRS, 8, 33.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Context
RRS, 8, 45.2
  capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ //Context
RRS, 8, 48.2
  ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //Context
RRS, 8, 59.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Context
RRS, 8, 78.3
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Context
RRS, 8, 100.2
  vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //Context
RRS, 8, 101.1
  bhavetpaṭhitavāro'yamadhyāyo rasavādinām /Context
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Context
RRS, 9, 26.2
  somānalam idaṃ proktaṃ jārayedgaganādikam //Context
RRS, 9, 51.2
  ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //Context
RRS, 9, 60.3
  iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //Context
RRS, 9, 64.2
  nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /Context
RRS, 9, 64.3
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //Context
RRS, 9, 66.2
  pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam //Context
RRS, 9, 73.2
  dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //Context
RRS, 9, 75.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Context
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Context
RRS, 9, 82.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Context
RRS, 9, 84.2
  ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //Context
RRS, 9, 85.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Context
RRS, 9, 87.3
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Context