Fundstellen

RCūM, 10, 59.3
  āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /Kontext
RCūM, 10, 60.1
  ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /Kontext
RCūM, 10, 81.1
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /Kontext
RCūM, 10, 82.2
  mantreṇānena mudrāmbho nipītaṃ saptamantritam //Kontext
RCūM, 10, 83.2
  anayā mudrayā taptaṃ tailamagnau suniścitam //Kontext
RCūM, 11, 9.2
  evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //Kontext
RCūM, 11, 25.2
  dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān //Kontext
RCūM, 11, 75.1
  sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /Kontext
RCūM, 12, 25.2
  nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //Kontext
RCūM, 12, 32.1
  anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /Kontext
RCūM, 12, 37.2
  brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //Kontext
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RCūM, 13, 29.2
  raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /Kontext
RCūM, 13, 38.2
  iti siddhamidaṃ proktaṃ puṣparāgarasāyanam //Kontext
RCūM, 13, 46.1
  vartayitvā tu taṃ golaṃ kalkenānena lepayet /Kontext
RCūM, 13, 50.2
  na so'sti rogo loke'sminyo hyanena na śāmyati //Kontext
RCūM, 13, 50.2
  na so'sti rogo loke'sminyo hyanena na śāmyati //Kontext
RCūM, 13, 63.1
  idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam /Kontext
RCūM, 14, 58.1
  imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ /Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 119.1
  itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /Kontext
RCūM, 14, 190.1
  kharasattvamidaṃ proktaṃ rasāyanamanuttamam /Kontext
RCūM, 14, 204.2
  vadhyate mriyate sūtastailenānena niścitam //Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 15, 18.2
  rasāsvādana ityasya dhātorarthatayā khalu //Kontext
RCūM, 15, 51.2
  anenaiva prakāreṇa pātanīyastadā tadā //Kontext
RCūM, 16, 34.2
  ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ //Kontext
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Kontext
RCūM, 16, 53.2
  so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //Kontext
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Kontext
RCūM, 16, 60.1
  samartho na rasasyāsya guṇān vaktuṃ mahītale /Kontext
RCūM, 16, 62.1
  ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ /Kontext
RCūM, 16, 65.1
  rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ /Kontext
RCūM, 16, 67.2
  so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //Kontext
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Kontext
RCūM, 16, 71.2
  śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //Kontext
RCūM, 16, 72.2
  koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /Kontext
RCūM, 16, 89.1
  tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /Kontext
RCūM, 16, 89.2
  sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /Kontext
RCūM, 3, 35.1
  mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /Kontext
RCūM, 4, 36.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Kontext
RCūM, 4, 50.2
  niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //Kontext
RCūM, 4, 52.1
  guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /Kontext
RCūM, 4, 56.1
  capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ /Kontext
RCūM, 4, 58.1
  ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /Kontext
RCūM, 4, 69.1
  capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /Kontext
RCūM, 4, 69.2
  anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //Kontext
RCūM, 4, 71.3
  so'yaṃ śrīsomadevena kathito'tīva niścitam //Kontext
RCūM, 4, 80.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RCūM, 4, 96.2
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Kontext
RCūM, 4, 116.2
  vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //Kontext
RCūM, 4, 117.1
  paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /Kontext
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Kontext
RCūM, 5, 8.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RCūM, 5, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /Kontext
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Kontext
RCūM, 5, 38.2
  anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //Kontext
RCūM, 5, 56.2
  nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //Kontext
RCūM, 5, 57.1
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /Kontext
RCūM, 5, 58.2
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //Kontext
RCūM, 5, 92.2
  jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //Kontext
RCūM, 5, 93.2
  somānalam idaṃ proktaṃ jārayed gaganādikam //Kontext
RCūM, 5, 105.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Kontext
RCūM, 5, 119.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Kontext
RCūM, 5, 133.2
  bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //Kontext
RCūM, 5, 140.2
  gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī //Kontext
RCūM, 5, 150.1
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /Kontext
RCūM, 9, 5.1
  kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ /Kontext
RCūM, 9, 8.1
  karamardaṃ ca kolāmlamamlavargo'yamucyate /Kontext
RCūM, 9, 10.1
  lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ /Kontext
RCūM, 9, 11.2
  pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //Kontext
RCūM, 9, 12.1
  rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /Kontext
RCūM, 9, 12.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Kontext
RCūM, 9, 18.1
  eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /Kontext
RCūM, 9, 24.2
  pītavargo'yamuddiṣṭo rasarājasya karmaṇi //Kontext
RCūM, 9, 29.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext
RCūM, 9, 30.2
  durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //Kontext