References

ÅK, 1, 25, 33.2
  idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu //Context
ÅK, 1, 25, 48.2
  niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //Context
ÅK, 1, 25, 50.1
  guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ /Context
ÅK, 1, 25, 54.1
  capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ /Context
ÅK, 1, 25, 56.1
  ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ /Context
ÅK, 1, 25, 67.1
  capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /Context
ÅK, 1, 25, 67.2
  anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham //Context
ÅK, 1, 25, 69.2
  jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //Context
ÅK, 1, 25, 80.1
  dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /Context
ÅK, 1, 25, 96.1
  iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā /Context
ÅK, 1, 26, 7.1
  ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ /Context
ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Context
ÅK, 1, 26, 9.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye //Context
ÅK, 1, 26, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /Context
ÅK, 1, 26, 13.2
  kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ //Context
ÅK, 1, 26, 38.2
  anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi //Context
ÅK, 1, 26, 47.1
  ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam /Context
ÅK, 1, 26, 57.1
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /Context
ÅK, 1, 26, 59.2
  nābhiyantramidaṃ proktaṃ nandinā tattvavedinā //Context
ÅK, 1, 26, 60.1
  anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ /Context
ÅK, 1, 26, 84.1
  dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /Context
ÅK, 1, 26, 89.1
  jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet /Context
ÅK, 1, 26, 90.1
  somānalamidaṃ proktaṃ jārayedgaganādikam /Context
ÅK, 1, 26, 99.1
  gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam /Context
ÅK, 1, 26, 102.2
  koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam //Context
ÅK, 1, 26, 106.2
  garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam //Context
ÅK, 1, 26, 111.1
  jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /Context
ÅK, 1, 26, 111.2
  mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam //Context
ÅK, 1, 26, 113.2
  stanayantramidaṃ sūtapiṣṭīnāṃ jāraṇe varam //Context
ÅK, 1, 26, 120.1
  cakrayantramidaṃ sūtabhasmakarmaṇi śasyate /Context
ÅK, 1, 26, 138.2
  idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet //Context
ÅK, 1, 26, 141.1
  dhūpayantramidaṃ devi nandinā parikīrtitam /Context
ÅK, 1, 26, 149.2
  muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate //Context
ÅK, 1, 26, 158.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Context
ÅK, 1, 26, 170.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Context
ÅK, 1, 26, 201.1
  oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate /Context
ÅK, 1, 26, 208.1
  bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /Context
ÅK, 1, 26, 216.2
  gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //Context
ÅK, 1, 26, 225.2
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Context
ÅK, 2, 1, 35.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Context
ÅK, 2, 1, 36.2
  idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet //Context
ÅK, 2, 1, 42.2
  na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //Context
ÅK, 2, 1, 62.1
  ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ /Context
ÅK, 2, 1, 71.2
  ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet //Context
ÅK, 2, 1, 99.1
  dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam /Context
ÅK, 2, 1, 112.1
  abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /Context
ÅK, 2, 1, 125.2
  vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //Context
ÅK, 2, 1, 127.2
  yojayedvāpane cedaṃ bījānāṃ yatra yatra vai //Context
ÅK, 2, 1, 146.2
  ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate //Context
ÅK, 2, 1, 148.2
  ayaṃ viśeṣasaṃskārastattadrogaharo bhavet //Context
ÅK, 2, 1, 219.4
  baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā //Context
ÅK, 2, 1, 225.2
  asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat //Context
ÅK, 2, 1, 243.2
  pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //Context
ÅK, 2, 1, 286.2
  gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //Context
ÅK, 2, 1, 316.1
  ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ /Context
ÅK, 2, 1, 359.1
  āsāmekarasenaiva trikṣārair lavaṇaiḥ saha /Context