Fundstellen

BhPr, 1, 8, 22.2
  tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ //Kontext
BhPr, 1, 8, 54.2
  santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //Kontext
BhPr, 1, 8, 65.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //Kontext
BhPr, 1, 8, 131.2
  vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //Kontext
BhPr, 1, 8, 164.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
BhPr, 1, 8, 189.2
  kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //Kontext
BhPr, 1, 8, 197.3
  niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /Kontext
BhPr, 2, 3, 17.1
  tatastu galite hemni kalko'yaṃ dīyate samaḥ /Kontext
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Kontext
BhPr, 2, 3, 149.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /Kontext
BhPr, 2, 3, 165.2
  tasmād ebhir miśrair vārān saṃmūrchayetsapta //Kontext
BhPr, 2, 3, 184.1
  ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet /Kontext
BhPr, 2, 3, 185.2
  savastrakuṭṭitamṛdā mudrayedanayormukham //Kontext
BhPr, 2, 3, 236.1
  eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /Kontext