Fundstellen

ÅK, 1, 25, 19.1
  kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /Kontext
BhPr, 1, 8, 171.1
  vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /Kontext
RAdhy, 1, 160.1
  bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /Kontext
RAdhy, 1, 457.1
  śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /Kontext
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Kontext
RājNigh, 13, 174.2
  sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam //Kontext
RCint, 8, 196.2
  vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //Kontext
RCint, 8, 231.1
  jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /Kontext
RCint, 8, 268.2
  vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām //Kontext
RCūM, 4, 21.2
  kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /Kontext
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Kontext
RRÅ, R.kh., 5, 17.2
  dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //Kontext
RRÅ, R.kh., 6, 44.0
  sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet //Kontext
RRÅ, V.kh., 2, 27.2
  ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet //Kontext
RSK, 1, 47.1
  sarvarogavināśārthaṃ dehadārḍhyasya hetave /Kontext