Fundstellen

RCūM, 14, 200.2
  sārdhahastapravistāre nimne garte sugarttake //Kontext
RCūM, 15, 12.2
  śatayojananimne'sau nyapatatkūpake khalu //Kontext
RCūM, 5, 6.2
  vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //Kontext
RCūM, 5, 9.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Kontext
RCūM, 5, 10.2
  lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ //Kontext
RCūM, 5, 18.2
  caturaṅgulavistāranimnayā dṛḍhabaddhayā //Kontext
RCūM, 5, 20.2
  sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //Kontext
RCūM, 5, 138.2
  dvādaśāṅgulanimnā yā prādeśapramitā tathā //Kontext
RCūM, 5, 148.1
  nimne vistarataḥ kuṇḍe dvihaste caturasrake /Kontext