References

ÅK, 1, 26, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Context
ÅK, 1, 26, 46.1
  etaddhi pālikāyantraṃ balijāraṇahetave /Context
ÅK, 1, 26, 52.2
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Context
ÅK, 2, 1, 365.2
  abhrapatrādyuparasān śuddhihetoḥ prapācayet //Context
RCint, 3, 29.1
  miśritau cedrase nāgavaṅgau vikrayahetunā /Context
RCint, 8, 155.1
  yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /Context
RCint, 8, 176.2
  tatkṣaṇavināśahetūn maithunakopaśramān dūre //Context
RCūM, 10, 14.2
  tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Context
RCūM, 11, 6.1
  balinā sevitaḥ pūrvaṃ prabhūtabalahetave /Context
RCūM, 3, 9.2
  sūkṣmachidrasahasrāḍhyā dravyacālanahetave //Context
RCūM, 3, 17.2
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Context
RCūM, 5, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Context
RCūM, 5, 46.1
  etaddhi pālikāyantraṃ balijāraṇahetave /Context
RCūM, 5, 52.2
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Context
RKDh, 1, 1, 54.1
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave /Context
RKDh, 1, 1, 102.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Context
RKDh, 1, 1, 165.2
  yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave //Context
RKDh, 1, 1, 212.3
  etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave //Context
RKDh, 1, 2, 10.2
  bhastrā bhavyā prakartavyā dhamanī dhātuhetave //Context
RMañj, 6, 2.2
  sa rasaḥ procyate hyatra vyādhināśanahetave //Context
RPSudh, 10, 20.2
  vajramūṣeti kathitā vajradrāvaṇahetave //Context
RPSudh, 10, 39.2
  gāragoṣṭhī samuddiṣṭā satvapātanahetave //Context
RPSudh, 6, 40.2
  sevito balirājñā yaḥ prabhūtabalahetave //Context
RRÅ, V.kh., 3, 92.2
  abhrapatrādyuparasān śuddhihetostu pācayet //Context
RRÅ, V.kh., 4, 163.1
  tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /Context
RRÅ, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Context
RRS, 11, 20.2
  rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt //Context
RRS, 11, 107.2
  liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //Context
RRS, 2, 14.2
  tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Context
RRS, 3, 18.1
  balinā sevitaḥ pūrvaṃ prabhūtabalahetave //Context
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Context
RRS, 7, 11.0
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Context
RRS, 9, 46.1
  dviyāmaṃ svedayedeva rasotthāpanahetave /Context
RRS, 9, 50.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Context
RRS, 9, 56.3
  etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Context
RSK, 1, 47.1
  sarvarogavināśārthaṃ dehadārḍhyasya hetave /Context