Fundstellen

KaiNigh, 2, 5.1
  balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /Kontext
KaiNigh, 2, 25.1
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet /Kontext
KaiNigh, 2, 29.1
  pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam /Kontext
KaiNigh, 2, 37.2
  cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān //Kontext
KaiNigh, 2, 51.2
  cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ //Kontext
KaiNigh, 2, 52.1
  suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut /Kontext
KaiNigh, 2, 54.2
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit //Kontext
KaiNigh, 2, 57.2
  raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam //Kontext
KaiNigh, 2, 73.2
  cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam //Kontext
KaiNigh, 2, 115.1
  kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /Kontext
KaiNigh, 2, 135.1
  cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit /Kontext
KaiNigh, 2, 144.1
  kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /Kontext