Fundstellen

MPālNigh, 4, 9.2
  kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //Kontext
MPālNigh, 4, 12.3
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
MPālNigh, 4, 18.2
  pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ //Kontext
MPālNigh, 4, 24.1
  cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ /Kontext
MPālNigh, 4, 29.2
  cakṣuṣyamanyattadvacca viśeṣādvāntināśanam //Kontext
MPālNigh, 4, 31.2
  kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam //Kontext
MPālNigh, 4, 34.2
  hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt //Kontext
MPālNigh, 4, 38.1
  sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit /Kontext
MPālNigh, 4, 48.2
  samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ //Kontext
MPālNigh, 4, 60.1
  cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ /Kontext
MPālNigh, 4, 62.1
  cakṣuṣyo lekhanaḥ paktiśūlapittavināśanaḥ /Kontext
MPālNigh, 4, 67.2
  kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ //Kontext