Fundstellen

RMañj, 1, 37.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
RMañj, 2, 56.2
  sevito'sau sadā dehe roganāśāya kalpate //Kontext
RMañj, 5, 55.2
  triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam //Kontext
RMañj, 6, 5.1
  mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham /Kontext
RMañj, 6, 66.2
  jvaramukto na seveta yāvanno balavānbhavet //Kontext
RMañj, 6, 202.2
  mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //Kontext
RMañj, 6, 256.2
  rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //Kontext
RMañj, 6, 285.1
  ratikāle ratānte vā punaḥ sevyo rasottamaḥ /Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Kontext