Fundstellen

RRÅ, V.kh., 1, 30.1
  talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /Kontext
RRÅ, V.kh., 1, 37.1
  anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /Kontext
RRÅ, V.kh., 1, 37.2
  nandibhṛṅgimahākālānpūjayet pūrvadikkramāt //Kontext
RRÅ, V.kh., 1, 38.1
  pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /Kontext
RRÅ, V.kh., 1, 55.2
  pañcāśatpañcaviṃśaṃ vā pūjayed rasaliṅgavat //Kontext
RRÅ, V.kh., 1, 56.2
  bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //Kontext
RRÅ, V.kh., 1, 58.1
  pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /Kontext
RRÅ, V.kh., 1, 61.1
  sarvametamaghoreṇa pūjayed aṅkuśānvitam /Kontext
RRÅ, V.kh., 1, 64.2
  etāni dvārabāhye tu mūlamantreṇa pūjayet //Kontext
RRÅ, V.kh., 1, 65.2
  anena mūlamantreṇa bhairavaṃ tatra pūjayet //Kontext
RRÅ, V.kh., 1, 71.1
  vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /Kontext
RRÅ, V.kh., 1, 72.2
  tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ //Kontext
RRÅ, V.kh., 18, 132.2
  rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //Kontext
RRÅ, V.kh., 4, 114.2
  indragopakasaṃkāśaṃ jāyate pūjayecchivam //Kontext
RRÅ, V.kh., 9, 129.2
  sa pūjyo devadevānāṃ khecaratvena modate //Kontext