Fundstellen

ÅK, 2, 1, 189.2
  maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //Kontext
RArṇ, 12, 193.2
  caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /Kontext
RArṇ, 13, 9.2
  pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam //Kontext
RArṇ, 14, 20.1
  mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ /Kontext
RArṇ, 14, 24.1
  pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /Kontext
RArṇ, 14, 36.2
  pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //Kontext
RArṇ, 16, 25.2
  sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //Kontext
RArṇ, 17, 116.2
  vidhireṣa samākhyātastārakarmaṇi pūjitaḥ //Kontext
RArṇ, 4, 23.2
  mantro'ghoro'tra japtavyo japānte pūjayedrasam //Kontext
RArṇ, 6, 53.1
  raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /Kontext
RArṇ, 6, 53.2
  pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //Kontext
RCint, 8, 265.2
  māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //Kontext
RCūM, 15, 34.3
  govindabhagavān pūjyaiḥ sūtarājasya niścitā //Kontext
RCūM, 16, 59.1
  daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /Kontext
RCūM, 16, 63.2
  pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam //Kontext
RCūM, 16, 95.2
  jāyate trijagatpūjyaś cintāmaṇisamodayaḥ //Kontext
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Kontext
RCūM, 3, 35.3
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Kontext
RKDh, 1, 1, 222.1
  atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam /Kontext
RPSudh, 1, 1.1
  śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /Kontext
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Kontext
RRÅ, V.kh., 1, 30.1
  talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /Kontext
RRÅ, V.kh., 1, 37.1
  anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /Kontext
RRÅ, V.kh., 1, 37.2
  nandibhṛṅgimahākālānpūjayet pūrvadikkramāt //Kontext
RRÅ, V.kh., 1, 38.1
  pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /Kontext
RRÅ, V.kh., 1, 55.2
  pañcāśatpañcaviṃśaṃ vā pūjayed rasaliṅgavat //Kontext
RRÅ, V.kh., 1, 56.2
  bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //Kontext
RRÅ, V.kh., 1, 58.1
  pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /Kontext
RRÅ, V.kh., 1, 61.1
  sarvametamaghoreṇa pūjayed aṅkuśānvitam /Kontext
RRÅ, V.kh., 1, 64.2
  etāni dvārabāhye tu mūlamantreṇa pūjayet //Kontext
RRÅ, V.kh., 1, 65.2
  anena mūlamantreṇa bhairavaṃ tatra pūjayet //Kontext
RRÅ, V.kh., 1, 71.1
  vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /Kontext
RRÅ, V.kh., 1, 72.2
  tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ //Kontext
RRÅ, V.kh., 18, 132.2
  rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //Kontext
RRÅ, V.kh., 4, 114.2
  indragopakasaṃkāśaṃ jāyate pūjayecchivam //Kontext
RRÅ, V.kh., 9, 129.2
  sa pūjyo devadevānāṃ khecaratvena modate //Kontext
RRS, 11, 59.1
  rasasya bhāvane svede mūṣālepe ca pūjitāḥ /Kontext
RRS, 7, 37.2
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Kontext
RSK, 1, 47.2
  śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //Kontext
RSK, 1, 51.1
  yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /Kontext
ŚdhSaṃh, 2, 12, 73.2
  pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ //Kontext