Fundstellen

RPSudh, 1, 139.2
  yena vijñātamātreṇa vedhajño jāyate naraḥ //Kontext
RPSudh, 1, 159.2
  anyathā bhakṣitaścaiva viṣavanmārayennaram //Kontext
RPSudh, 3, 17.0
  gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //Kontext
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Kontext
RPSudh, 5, 71.1
  sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā /Kontext
RPSudh, 5, 124.1
  kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake /Kontext
RPSudh, 7, 20.2
  naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //Kontext