Fundstellen

RArṇ, 10, 31.2
  viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /Kontext
RArṇ, 11, 169.1
  gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /Kontext
RArṇ, 11, 218.2
  rasendro harati vyādhīn narakuñjaravājinām //Kontext
RArṇ, 12, 87.2
  bhakṣite tolakaikena sparśavedhī bhavennaraḥ //Kontext
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Kontext
RArṇ, 12, 200.1
  daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /Kontext
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Kontext
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Kontext
RArṇ, 12, 294.1
  kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /Kontext
RArṇ, 12, 311.3
  kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //Kontext
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Kontext
RArṇ, 12, 372.2
  triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //Kontext
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Kontext
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Kontext
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Kontext
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Kontext
RArṇ, 14, 61.1
  saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /Kontext
RArṇ, 14, 158.1
  cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /Kontext
RArṇ, 15, 38.1
  ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ /Kontext
RArṇ, 15, 91.1
  bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /Kontext
RArṇ, 15, 106.3
  saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //Kontext
RArṇ, 15, 145.1
  bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /Kontext
RArṇ, 5, 36.0
  pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //Kontext
RArṇ, 5, 37.0
  vasā pañcavidhā matsyameṣāhinarabarhijā //Kontext
RArṇ, 8, 25.2
  cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam /Kontext
RArṇ, 8, 28.1
  cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam /Kontext