Fundstellen

RCint, 3, 61.2
  kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ //Kontext
RCint, 3, 185.1
  pañcakarmabhayatrastaiḥ sukumārairnarairiha /Kontext
RCint, 3, 187.1
  akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /Kontext
RCint, 3, 201.2
  trisaptāhādvarārohe kāmāndho jāyate naraḥ //Kontext
RCint, 4, 15.2
  evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //Kontext
RCint, 6, 84.2
  ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //Kontext
RCint, 7, 35.2
  kṣīrāśini prayoktavyaṃ rasāyanarate nare //Kontext
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle vā sasaindhave /Kontext