References

RArṇ, 11, 111.1
  tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet /Context
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Context
RArṇ, 15, 160.2
  hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //Context
RArṇ, 16, 37.1
  athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /Context
RArṇ, 16, 64.1
  yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /Context
RArṇ, 7, 31.2
  krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //Context