References

ÅK, 1, 26, 187.2
  gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //Context
BhPr, 2, 3, 243.1
  triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake /Context
RArṇ, 13, 20.1
  aśvasya lālā laśunamārdrakaṃ nimbapallavam /Context
RArṇ, 15, 40.1
  niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet /Context
RArṇ, 4, 32.2
  ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Context
RArṇ, 5, 35.0
  hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam //Context
RArṇ, 5, 36.0
  pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //Context
RArṇ, 6, 131.1
  aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt /Context
RCūM, 14, 182.1
  drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati /Context
RCūM, 9, 16.2
  hastyaśvavanitādhenugardabhīchāgikāvikāḥ //Context
RKDh, 1, 1, 181.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam //Context
RKDh, 1, 1, 201.2
  ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //Context
RRÅ, R.kh., 5, 25.1
  niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /Context
RRÅ, V.kh., 16, 44.2
  vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam //Context
RRÅ, V.kh., 16, 47.1
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /Context
RRÅ, V.kh., 16, 48.2
  tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //Context
RRÅ, V.kh., 16, 55.2
  vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //Context
RRÅ, V.kh., 16, 57.1
  vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /Context
RRÅ, V.kh., 16, 59.1
  vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet /Context
RRÅ, V.kh., 16, 64.2
  aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet //Context
RRÅ, V.kh., 16, 65.2
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //Context
RRÅ, V.kh., 17, 49.1
  iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā /Context
RRÅ, V.kh., 18, 10.1
  aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /Context
RRÅ, V.kh., 19, 25.1
  protayed aśvavālena mālāṃ kṛtvātha śoṣayet /Context
RRÅ, V.kh., 2, 10.1
  kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /Context
RRÅ, V.kh., 2, 11.2
  narāśvaśikhigomatsyapittāni pittavargake //Context
RRÅ, V.kh., 20, 47.2
  śvetavātāritailānāṃ majjāmaśvasya komalā //Context
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Context
RRÅ, V.kh., 3, 32.1
  secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /Context
RRÅ, V.kh., 3, 37.1
  secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /Context
RRÅ, V.kh., 3, 42.1
  taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /Context
RRÅ, V.kh., 8, 137.1
  aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /Context
RRS, 10, 85.1
  hastyaśvavanitā dhenurgardabhī chāgikāvikā /Context
RRS, 2, 148.1
  nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /Context
RRS, 5, 215.0
  drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //Context
RSK, 1, 48.1
  vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /Context
ŚdhSaṃh, 2, 11, 82.1
  siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /Context