Fundstellen

RMañj, 1, 5.1
  harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /Kontext
RMañj, 2, 62.2
  rasendro harate rogānnarakuñjaravājinām //Kontext
RMañj, 3, 71.1
  tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /Kontext
RMañj, 3, 73.2
  galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //Kontext
RMañj, 4, 15.2
  cāturmāsye hared rogān kuṣṭhalūtādikānapi //Kontext
RMañj, 4, 28.0
  no previewKontext
RMañj, 4, 28.0
  no previewKontext
RMañj, 4, 28.0
  no previewKontext
RMañj, 4, 28.0
  no previewKontext
RMañj, 4, 32.1
  goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /Kontext
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Kontext
RMañj, 6, 83.3
  guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //Kontext
RMañj, 6, 120.2
  haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /Kontext
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Kontext
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Kontext