Fundstellen

RCint, 3, 73.1
  saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /Kontext
RCint, 5, 9.2
  mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret //Kontext
RCint, 5, 23.1
  śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /Kontext
RCint, 7, 28.2
  caturmāse haredrogān kuṣṭhalūtādikānapi //Kontext
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Kontext
RCint, 8, 115.2
  kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /Kontext
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Kontext