Fundstellen

BhPr, 1, 8, 3.1
  purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām /Kontext
BhPr, 1, 8, 48.1
  yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /Kontext
MPālNigh, 4, 9.1
  kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam /Kontext
RAdhy, 1, 195.2
  saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ //Kontext
RArṇ, 12, 244.2
  gṛhītvā tatprayatnena nijasthānaṃ samāśrayet //Kontext
RArṇ, 7, 63.3
  nijagandhena tān sarvān harṣayaddevadānavān //Kontext
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Kontext
RCint, 3, 189.2
  kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //Kontext
RCint, 4, 38.1
  nijarasabahuparibhāvitasuradālīcūrṇavāpena /Kontext
RCint, 4, 39.1
  nijarasaśataparibhāvitakañcukikandotthaparivāpāt /Kontext
RCint, 5, 8.2
  jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //Kontext
RCint, 7, 85.2
  muñcanti nijasattvāni dhamanāt koṣṭhikāgninā //Kontext
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Kontext
RCūM, 16, 44.2
  nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //Kontext
RHT, 15, 4.1
  nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /Kontext
RHT, 2, 10.1
  antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā /Kontext
RMañj, 1, 13.1
  śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ /Kontext
RMañj, 2, 32.2
  nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //Kontext
RPSudh, 2, 109.2
  sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //Kontext
RRĂ…, R.kh., 9, 2.2
  hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca /Kontext
RRĂ…, V.kh., 1, 72.2
  tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ //Kontext
RRĂ…, V.kh., 2, 1.2
  nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //Kontext
RRĂ…, V.kh., 3, 33.1
  trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /Kontext
RRĂ…, V.kh., 6, 1.1
  nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /Kontext
RRS, 3, 10.1
  nijagandhena tānsarvānharṣayansarvadānavān /Kontext
RSK, 1, 48.2
  dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //Kontext
RSK, 2, 36.1
  pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Kontext