References

RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Context
RPSudh, 1, 22.1
  itthaṃ sūtodbhavaṃ jñātvā na khalu /Context
RPSudh, 1, 75.2
  yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //Context
RPSudh, 1, 79.2
  bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //Context
RPSudh, 1, 85.1
  evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /Context
RPSudh, 1, 86.2
  mānaṃ mānavihīnena kartuṃ kena na śakyate //Context
RPSudh, 1, 103.1
  dhātuvādavidhānena lohakṛt dehakṛnna hi /Context
RPSudh, 1, 114.2
  svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā //Context
RPSudh, 1, 132.0
  hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //Context
RPSudh, 1, 133.2
  śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //Context
RPSudh, 1, 138.2
  bījāni pāradasyāpi kramate ca na saṃśayaḥ //Context
RPSudh, 1, 155.2
  raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //Context
RPSudh, 10, 20.1
  caturyāmaṃ dhmāpitā hi dravate naiva vahninā /Context
RPSudh, 2, 11.2
  vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ /Context
RPSudh, 2, 33.1
  kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /Context
RPSudh, 2, 33.2
  kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //Context
RPSudh, 2, 34.1
  vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ /Context
RPSudh, 2, 42.2
  vedhate śatavedhena sūtako nātra saṃśayaḥ //Context
RPSudh, 2, 53.1
  milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /Context
RPSudh, 2, 58.0
  kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //Context
RPSudh, 2, 58.0
  kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //Context
RPSudh, 2, 79.3
  jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //Context
RPSudh, 2, 84.2
  śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //Context
RPSudh, 2, 101.0
  prakāśito mayā samyak nātra kāryā vicāraṇā //Context
RPSudh, 2, 106.2
  vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //Context
RPSudh, 2, 107.3
  abhicārādidoṣāśca na bhavanti kadācana //Context
RPSudh, 3, 51.2
  aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //Context
RPSudh, 3, 52.2
  apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā //Context
RPSudh, 4, 4.2
  anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ //Context
RPSudh, 4, 7.2
  hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //Context
RPSudh, 4, 9.2
  āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā //Context
RPSudh, 4, 11.1
  na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /Context
RPSudh, 4, 13.2
  rogānhinasti sakalān nātra kāryā vicāraṇā //Context
RPSudh, 4, 15.2
  mriyate nātra saṃdeho nirutthaṃ bhasma jāyate //Context
RPSudh, 4, 19.2
  jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /Context
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Context
RPSudh, 4, 61.2
  na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ //Context
RPSudh, 4, 63.1
  śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /Context
RPSudh, 4, 64.1
  tailabiṃdurjale kṣipto na cātiprasṛto bhavet /Context
RPSudh, 4, 64.2
  lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //Context
RPSudh, 4, 66.2
  kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //Context
RPSudh, 4, 70.1
  supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /Context
RPSudh, 4, 73.2
  sarvarogānnihantyeva nātra kāryā vicāraṇā //Context
RPSudh, 4, 76.2
  mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi //Context
RPSudh, 4, 93.3
  hanti bhakṣaṇamātreṇa saptakaikena nānyathā //Context
RPSudh, 4, 96.2
  evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //Context
RPSudh, 4, 102.0
  sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //Context
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Context
RPSudh, 4, 107.2
  ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane //Context
RPSudh, 4, 113.3
  pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //Context
RPSudh, 5, 7.1
  vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /Context
RPSudh, 5, 11.2
  kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //Context
RPSudh, 5, 12.0
  maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //Context
RPSudh, 5, 19.2
  anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /Context
RPSudh, 5, 20.2
  śatavāreṇa mriyate nātra kāryā vicāraṇā //Context
RPSudh, 5, 35.2
  abhrasatvātparaṃ nāsti rasāyanamanuttamam //Context
RPSudh, 5, 53.2
  abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //Context
RPSudh, 5, 89.2
  tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //Context
RPSudh, 5, 113.2
  jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu //Context
RPSudh, 5, 114.1
  mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ /Context
RPSudh, 5, 116.0
  palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //Context
RPSudh, 5, 118.2
  noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //Context
RPSudh, 5, 121.2
  tena svargamayī siddhirarjitā nātra saṃśayaḥ //Context
RPSudh, 5, 128.1
  bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate /Context
RPSudh, 5, 128.2
  tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //Context
RPSudh, 5, 130.2
  gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ //Context
RPSudh, 6, 15.3
  tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate //Context
RPSudh, 6, 19.1
  bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ /Context
RPSudh, 6, 20.0
  dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ //Context
RPSudh, 6, 31.2
  jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu //Context
RPSudh, 6, 60.1
  sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /Context
RPSudh, 6, 60.2
  yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //Context
RPSudh, 6, 69.3
  āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //Context
RPSudh, 7, 6.1
  māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /Context
RPSudh, 7, 12.2
  doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //Context
RPSudh, 7, 18.2
  doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //Context
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Context
RPSudh, 7, 50.2
  raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //Context
RPSudh, 7, 65.2
  na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /Context