Fundstellen

RArṇ, 1, 6.1
  sūcitā sarvatantreṣu yā punarna prakāśitā /Kontext
RArṇ, 1, 10.1
  yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ /Kontext
RArṇ, 1, 10.2
  ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike //Kontext
RArṇ, 1, 12.1
  kiṃna muktā mahādevi śvānaśūkarajātayaḥ /Kontext
RArṇ, 1, 13.1
  karāmalakavat sāpi pratyakṣaṃ nopalabhyate /Kontext
RArṇ, 1, 14.1
  śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /Kontext
RArṇ, 1, 16.2
  gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //Kontext
RArṇ, 1, 23.1
  yāvanna śaktipātastu na yāvat pāśakṛntanam /Kontext
RArṇ, 1, 23.1
  yāvanna śaktipātastu na yāvat pāśakṛntanam /Kontext
RArṇ, 1, 25.2
  na sidhyati raso devi pibanti mṛgatṛṣṇikām //Kontext
RArṇ, 1, 27.1
  na garbhaḥ sampradāyārthe raso garbho vidhīyate /Kontext
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Kontext
RArṇ, 1, 28.1
  yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam /Kontext
RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Kontext
RArṇ, 1, 48.1
  nāstikenānubhāvena nāsti nāstīti yo vadet /Kontext
RArṇ, 1, 48.1
  nāstikenānubhāvena nāsti nāstīti yo vadet /Kontext
RArṇ, 1, 48.2
  tasya nāsti priye siddhirjanmakoṭiśatairapi //Kontext
RArṇ, 1, 49.2
  nāhaṃ trātā bhave tasya janmakoṭiśatairapi //Kontext
RArṇ, 1, 58.2
  labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //Kontext
RArṇ, 10, 1.3
  tanna jānāmi deveśa vaktumarhasi tattvataḥ //Kontext
RArṇ, 10, 3.2
  śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu //Kontext
RArṇ, 10, 20.0
  niyamito na prayāti tathā dhūmagatiṃ śive //Kontext
RArṇ, 10, 23.2
  vasubhaṇṭādibhirdevi rasarājo na hīyate //Kontext
RArṇ, 11, 3.2
  yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ //Kontext
RArṇ, 11, 3.2
  yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ //Kontext
RArṇ, 11, 6.2
  dravanti tasya pāpāni kurvannapi na lipyate //Kontext
RArṇ, 11, 21.2
  niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //Kontext
RArṇ, 11, 40.2
  jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 41.2
  mardanājjāyate piṣṭī nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 73.2
  jīrṇena nāśamāyānti nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 79.1
  kumārastu raso devi na samartho rasāyane /Kontext
RArṇ, 11, 82.2
  gandhakāt parato nāsti raseṣūparaseṣu vā //Kontext
RArṇ, 11, 105.1
  mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /Kontext
RArṇ, 11, 122.3
  puṭettu jāritastāvat yāvat kando na dahyate //Kontext
RArṇ, 11, 141.2
  vedhayennātra saṃdeho giripātālabhūtalam //Kontext
RArṇ, 11, 142.1
  pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /Kontext
RArṇ, 11, 142.2
  bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ //Kontext
RArṇ, 11, 150.2
  mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate //Kontext
RArṇ, 11, 178.1
  garbhadrutirna ceddevi varṇikādvayagandhayoḥ /Kontext
RArṇ, 11, 200.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Kontext
RArṇ, 11, 208.2
  haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //Kontext
RArṇ, 11, 213.0
  evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //Kontext
RArṇ, 11, 214.2
  tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //Kontext
RArṇ, 11, 217.2
  krāmaṇena vinā sūto na kramet na ca vedhayet /Kontext
RArṇ, 11, 217.2
  krāmaṇena vinā sūto na kramet na ca vedhayet /Kontext
RArṇ, 11, 220.2
  oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati //Kontext
RArṇ, 12, 2.3
  brahmaviṣṇusurendrādyairna jñātaṃ vīravandite //Kontext
RArṇ, 12, 70.3
  navame śabdavedhī syādata ūrdhvaṃ na vidyate //Kontext
RArṇ, 12, 71.2
  tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate //Kontext
RArṇ, 12, 73.2
  naiva jānanti mūḍhāste devamohena mohitāḥ //Kontext
RArṇ, 12, 75.1
  tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana /Kontext
RArṇ, 12, 75.2
  akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati //Kontext
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Kontext
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Kontext
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Kontext
RArṇ, 12, 76.2
  kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //Kontext
RArṇ, 12, 77.1
  pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /Kontext
RArṇ, 12, 77.2
  na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //Kontext
RArṇ, 12, 78.1
  yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /Kontext
RArṇ, 12, 78.2
  dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //Kontext
RArṇ, 12, 104.1
  mriyate nātra saṃdeho dhmātastīvrānalena tu /Kontext
RArṇ, 12, 106.2
  gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ //Kontext
RArṇ, 12, 108.0
  mriyate nātra saṃdeho lakṣavedhī mahārasaḥ //Kontext
RArṇ, 12, 109.2
  niśāsu prajvalennityaṃ nāhni jvalati pārvati /Kontext
RArṇ, 12, 128.1
  mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /Kontext
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Kontext
RArṇ, 12, 135.1
  kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /Kontext
RArṇ, 12, 186.2
  anena manunā proktā siddhirbhavati nānyathā /Kontext
RArṇ, 12, 214.2
  keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //Kontext
RArṇ, 12, 297.3
  dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ //Kontext
RArṇ, 12, 334.1
  caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /Kontext
RArṇ, 12, 347.2
  vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /Kontext
RArṇ, 12, 351.3
  rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ //Kontext
RArṇ, 12, 379.2
  rase rasāyane caiva lakṣavedhī na saṃśayaḥ //Kontext
RArṇ, 13, 16.2
  abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ //Kontext
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Kontext
RArṇ, 14, 18.2
  yathā lohe tathā dehe kramate nātra saṃśayaḥ //Kontext
RArṇ, 14, 44.2
  koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam //Kontext
RArṇ, 14, 48.2
  yathā lohe tathā dehe kramate nānyathā kvacit //Kontext
RArṇ, 14, 83.1
  phūtkārāṇāṃ sahasreṇa dhāmyamāno na gacchati /Kontext
RArṇ, 14, 160.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //Kontext
RArṇ, 14, 171.0
  na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //Kontext
RArṇ, 15, 6.2
  vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /Kontext
RArṇ, 15, 21.3
  sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //Kontext
RArṇ, 15, 38.3
  paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam /Kontext
RArṇ, 15, 38.5
  vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /Kontext
RArṇ, 15, 95.1
  puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /Kontext
RArṇ, 15, 137.1
  ebhir marditasūtasya punarjanma na vidyate /Kontext
RArṇ, 15, 140.2
  matprasādena deveśi tasya siddhirna saṃśayaḥ //Kontext
RArṇ, 15, 169.0
  ukto nigalabandho 'yaṃ putrasyāpi na kathyate //Kontext
RArṇ, 15, 179.2
  nātikrāmati maryādāṃ velāmiva mahodadhiḥ //Kontext
RArṇ, 15, 206.2
  chattrī pataṃgī durdrāvī durmelī naiva jāyate /Kontext
RArṇ, 16, 7.2
  dravate nātra saṃdeho drutaṃ jārayate rasam //Kontext
RArṇ, 16, 32.0
  indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ //Kontext
RArṇ, 16, 65.2
  krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ //Kontext
RArṇ, 16, 83.1
  nāśayet sakalān rogān palaikena na saṃśayaḥ /Kontext
RArṇ, 16, 86.1
  rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /Kontext
RArṇ, 16, 88.1
  vedhayet sarvalohāni chede dāhe na saṃśayaḥ /Kontext
RArṇ, 17, 16.2
  krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //Kontext
RArṇ, 17, 20.2
  yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //Kontext
RArṇ, 17, 61.1
  dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /Kontext
RArṇ, 17, 88.2
  bhujago hematāṃ yāti nātra kāryā vicāraṇā //Kontext
RArṇ, 17, 112.1
  āvartyamānaṃ tāre ca yadi tannaiva nirmalam /Kontext
RArṇ, 17, 116.1
  yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /Kontext
RArṇ, 4, 1.2
  yantramūṣāgnimānāni na jñātvā mantravedyapi /Kontext
RArṇ, 4, 13.2
  taptodake taptacullyāṃ na kuryācchītale kriyām //Kontext
RArṇ, 4, 14.1
  na tatra kṣīyate sūto na ca gacchati kutracit /Kontext
RArṇ, 4, 14.1
  na tatra kṣīyate sūto na ca gacchati kutracit /Kontext
RArṇ, 4, 22.2
  tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā //Kontext
RArṇ, 4, 25.1
  gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /Kontext
RArṇ, 4, 25.1
  gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /Kontext
RArṇ, 4, 35.2
  cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RArṇ, 4, 52.1
  na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /Kontext
RArṇ, 4, 52.1
  na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /Kontext
RArṇ, 4, 52.1
  na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /Kontext
RArṇ, 4, 52.1
  na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /Kontext
RArṇ, 4, 54.2
  uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati //Kontext
RArṇ, 6, 56.1
  kāntalohaṃ vinā sūto dehe na krāmati kvacit /Kontext
RArṇ, 6, 57.1
  na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /Kontext
RArṇ, 6, 57.1
  na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /Kontext
RArṇ, 6, 58.3
  kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā //Kontext
RArṇ, 6, 89.0
  tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ //Kontext
RArṇ, 6, 112.2
  tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ //Kontext
RArṇ, 6, 126.1
  vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /Kontext
RArṇ, 7, 17.2
  sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //Kontext
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Kontext
RArṇ, 7, 36.2
  sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ //Kontext
RArṇ, 7, 49.2
  sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //Kontext
RArṇ, 7, 99.2
  trividhaṃ jāyate hema caturthaṃ nopalabhyate //Kontext
RArṇ, 7, 117.3
  niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //Kontext
RArṇ, 7, 118.2
  drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //Kontext
RArṇ, 7, 150.1
  na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /Kontext
RArṇ, 7, 150.1
  na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /Kontext
RArṇ, 8, 12.1
  bhedayet sarvalohāni yacca kena na bhidyate /Kontext
RArṇ, 8, 14.1
  rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /Kontext
RArṇ, 8, 48.2
  drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //Kontext
RArṇ, 9, 11.1
  sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /Kontext