References

RSK, 1, 3.2
  saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt //Context
RSK, 1, 8.2
  tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //Context
RSK, 1, 43.2
  yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //Context
RSK, 1, 43.2
  yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //Context
RSK, 2, 3.2
  ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //Context
RSK, 2, 13.1
  suvarṇamathavā rūpyaṃ yoge yatra na vidyate /Context
RSK, 2, 15.2
  miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi //Context
RSK, 2, 23.2
  aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //Context
RSK, 2, 25.2
  khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //Context
RSK, 2, 36.1
  pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Context
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Context
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Context
RSK, 2, 56.2
  dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //Context
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Context
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Context
RSK, 3, 7.1
  na deyaṃ krodhine klībe pittārte rājayakṣmiṇi /Context
RSK, 3, 8.1
  gurviṇībālavṛddheṣu na viṣaṃ rājamandire /Context
RSK, 3, 13.2
  tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //Context