References

ÅK, 1, 25, 9.2
  kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //Context
ÅK, 1, 25, 30.1
  na yāti prakṛtiṃ dhmānādapunarbhavamucyate /Context
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Context
ÅK, 1, 25, 53.2
  na tatpuṭasahasreṇa kṣayamāyāti sarvadā //Context
ÅK, 1, 25, 54.2
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
ÅK, 1, 25, 55.2
  sa raso dhātuvādeṣu śasyate na rasāyane //Context
ÅK, 1, 25, 66.2
  iyatā pūrvasūto'sau kṣīyate na kathaṃcana //Context
ÅK, 1, 26, 13.1
  pradravatyativegena sveditā nātra saṃśayaḥ /Context
ÅK, 1, 26, 28.1
  tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate /Context
ÅK, 1, 26, 50.2
  vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Context
ÅK, 1, 26, 58.2
  etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //Context
ÅK, 1, 26, 68.2
  na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //Context
ÅK, 1, 26, 68.2
  na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //Context
ÅK, 1, 26, 98.2
  tasmānnānyadviniryāti tattaddravyāśrito rasaḥ //Context
ÅK, 1, 26, 161.1
  yāmayugmaparidhmānānnāsau dravati vahninā /Context
ÅK, 1, 26, 219.1
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /Context
ÅK, 2, 1, 42.2
  na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //Context
ÅK, 2, 1, 137.2
  patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā //Context
ÅK, 2, 1, 138.2
  tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //Context
ÅK, 2, 1, 189.2
  maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //Context
ÅK, 2, 1, 191.2
  sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //Context
ÅK, 2, 1, 214.1
  sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //Context
ÅK, 2, 1, 219.1
  yāsāṃ chede na raktaṃ prabhavati satataṃ raktabhūmau /Context
ÅK, 2, 1, 242.2
  dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //Context
ÅK, 2, 1, 252.1
  indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /Context
ÅK, 2, 1, 361.2
  śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak //Context