Fundstellen

BhPr, 1, 8, 44.2
  pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati //Kontext
BhPr, 1, 8, 48.1
  yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /Kontext
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Kontext
BhPr, 1, 8, 51.1
  sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ /Kontext
BhPr, 1, 8, 58.2
  na kevalaṃ svarṇaguṇā vartante svarṇamākṣike //Kontext
BhPr, 1, 8, 63.2
  na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //Kontext
BhPr, 1, 8, 75.2
  śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //Kontext
BhPr, 1, 8, 95.1
  asādhyo yo bhavedrogo yasya nāsti cikitsitam /Kontext
BhPr, 1, 8, 106.2
  hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //Kontext
BhPr, 1, 8, 121.2
  vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //Kontext
BhPr, 1, 8, 161.2
  śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam //Kontext
BhPr, 1, 8, 178.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Kontext
BhPr, 1, 8, 191.2
  yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //Kontext
BhPr, 2, 3, 67.2
  vidāhaṃ svedamutkledaṃ na karoti kadācana //Kontext
BhPr, 2, 3, 101.2
  ekaviṃśativārais tanmriyate nātra saṃśayaḥ /Kontext
BhPr, 2, 3, 114.1
  na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ /Kontext
BhPr, 2, 3, 125.2
  śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //Kontext
BhPr, 2, 3, 213.2
  mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu //Kontext
BhPr, 2, 3, 247.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Kontext
BhPr, 2, 3, 250.2
  yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //Kontext