References

ÅK, 2, 1, 296.1
  puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /Context
BhPr, 1, 8, 143.4
  rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ //Context
BhPr, 1, 8, 146.2
  cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham //Context
KaiNigh, 2, 73.1
  hikkāśvāsaviṣacchardikaphapittakṣayāsrajit /Context
MPālNigh, 4, 29.1
  gairikaṃ dāhapittāsrakaphahikkāviṣāpaham /Context
RājNigh, 13, 92.1
  puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut /Context
RCint, 8, 274.1
  śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /Context
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Context
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RSK, 1, 49.1
  rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ /Context
ŚdhSaṃh, 2, 12, 82.1
  madhunā lehayecchardihikkākopopaśāntaye /Context