ŚdhSaṃh, 2, 12, 43.2 |
nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // | Kontext |
ŚdhSaṃh, 2, 12, 44.1 |
ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ / | Kontext |
ŚdhSaṃh, 2, 12, 49.2 |
māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // | Kontext |
ŚdhSaṃh, 2, 12, 58.1 |
māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / | Kontext |
ŚdhSaṃh, 2, 12, 76.2 |
dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Kontext |
ŚdhSaṃh, 2, 12, 79.2 |
śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // | Kontext |
ŚdhSaṃh, 2, 12, 116.1 |
ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam / | Kontext |
ŚdhSaṃh, 2, 12, 117.2 |
viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ / | Kontext |
ŚdhSaṃh, 2, 12, 238.2 |
jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // | Kontext |