References

ŚdhSaṃh, 2, 12, 43.2
  nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham //Context
ŚdhSaṃh, 2, 12, 44.1
  ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /Context
ŚdhSaṃh, 2, 12, 49.2
  māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram //Context
ŚdhSaṃh, 2, 12, 58.1
  māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /Context
ŚdhSaṃh, 2, 12, 76.2
  dadyāttathā jvare dhānyaguḍūcīkvāthamāharet //Context
ŚdhSaṃh, 2, 12, 79.2
  śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā //Context
ŚdhSaṃh, 2, 12, 116.1
  ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /Context
ŚdhSaṃh, 2, 12, 117.2
  viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ /Context
ŚdhSaṃh, 2, 12, 238.2
  jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ //Context