RMañj, 6, 12.1 |
mahārogāṣṭake kāse jvare śvāse'tisārake / | Kontext |
RMañj, 6, 35.2 |
ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
RMañj, 6, 46.2 |
dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Kontext |
RMañj, 6, 50.2 |
māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / | Kontext |
RMañj, 6, 51.2 |
dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // | Kontext |
RMañj, 6, 53.3 |
śītabhañjīraso nāma sarvajvaravināśakaḥ // | Kontext |
RMañj, 6, 56.1 |
dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Kontext |
RMañj, 6, 61.2 |
jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ // | Kontext |
RMañj, 6, 64.2 |
mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ // | Kontext |
RMañj, 6, 66.2 |
jvaramukto na seveta yāvanno balavānbhavet // | Kontext |
RMañj, 6, 79.2 |
khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext |
RMañj, 6, 87.1 |
śītapūrve dāhapūrve viṣame satatajvare / | Kontext |
RMañj, 6, 90.2 |
jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān // | Kontext |
RMañj, 6, 135.2 |
agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // | Kontext |
RMañj, 6, 144.3 |
tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam // | Kontext |
RMañj, 6, 157.1 |
kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / | Kontext |
RMañj, 6, 173.2 |
guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / | Kontext |
RMañj, 6, 208.1 |
vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Kontext |
RMañj, 6, 211.1 |
jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / | Kontext |