References

ÅK, 2, 1, 228.2
  mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //Context
ÅK, 2, 1, 237.1
  kharparī rasakaṃ tutthakharparyamṛtasambhavā /Context
ÅK, 2, 1, 240.1
  acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /Context
ÅK, 2, 1, 246.1
  mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca /Context
ÅK, 2, 1, 248.2
  aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute //Context
ÅK, 2, 1, 249.2
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //Context
ÅK, 2, 1, 250.2
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
ÅK, 2, 1, 251.1
  tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet /Context
ÅK, 2, 1, 252.2
  tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham //Context
BhPr, 1, 8, 53.2
  tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //Context
BhPr, 1, 8, 66.1
  tutthaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam /Context
BhPr, 1, 8, 66.2
  tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //Context
BhPr, 1, 8, 150.1
  kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam /Context
BhPr, 2, 3, 117.1
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ /Context
BhPr, 2, 3, 117.3
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
KaiNigh, 2, 52.2
  tutthaṃ karparikātuttham amṛtāsaṅgameva ca //Context
KaiNigh, 2, 56.2
  apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam //Context
KaiNigh, 2, 57.2
  raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam //Context
MPālNigh, 4, 30.1
  tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate /Context
RArṇ, 11, 187.3
  tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet //Context
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Context
RArṇ, 11, 192.2
  kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //Context
RArṇ, 12, 115.1
  rasatālakatutthāni mardayeduccaṭīrasaiḥ /Context
RArṇ, 12, 271.1
  rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /Context
RArṇ, 16, 38.2
  mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā //Context
RArṇ, 16, 53.1
  guḍena nīlakācena tutthāmlalavaṇena ca /Context
RArṇ, 17, 75.1
  mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā /Context
RArṇ, 17, 128.1
  kārpāsabījadaradatutthasaindhavagairikaiḥ /Context
RArṇ, 7, 37.1
  gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ /Context
RArṇ, 7, 126.2
  kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca //Context
RājNigh, 13, 3.2
  kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ //Context
RājNigh, 13, 101.1
  tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam /Context
RājNigh, 13, 102.1
  tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /Context
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Context
RCint, 3, 163.2
  śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet //Context
RCint, 6, 18.2
  rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /Context
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Context
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Context
RCint, 7, 100.3
  tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ //Context
RCint, 7, 102.0
  lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut //Context
RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Context
RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Context
RHT, 18, 41.2
  rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ //Context
RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Context
RMañj, 3, 77.1
  otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /Context
RMañj, 4, 33.1
  tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /Context
RMañj, 6, 47.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Context
RMañj, 6, 62.2
  bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam //Context
RMañj, 6, 178.2
  tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam //Context
RMañj, 6, 223.2
  hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //Context
RMañj, 6, 268.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /Context
RMañj, 6, 339.1
  snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /Context
RPSudh, 1, 106.2
  jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //Context
RPSudh, 2, 86.1
  tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /Context
RRÅ, R.kh., 7, 15.0
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
RRÅ, R.kh., 7, 44.1
  guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /Context
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Context
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Context
RRÅ, V.kh., 10, 3.1
  evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /Context
RRÅ, V.kh., 10, 7.2
  tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //Context
RRÅ, V.kh., 13, 53.2
  madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //Context
RRÅ, V.kh., 13, 55.1
  tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /Context
RRÅ, V.kh., 13, 55.2
  tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /Context
RRÅ, V.kh., 19, 77.1
  saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam /Context
RRÅ, V.kh., 20, 19.1
  gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /Context
RRÅ, V.kh., 3, 96.1
  vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /Context
RRÅ, V.kh., 4, 81.1
  mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /Context
RRÅ, V.kh., 4, 128.2
  mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam //Context
RRÅ, V.kh., 4, 146.1
  mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /Context
RRÅ, V.kh., 5, 31.1
  niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /Context
RRÅ, V.kh., 6, 11.2
  rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //Context
RRÅ, V.kh., 7, 28.3
  śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet //Context
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Context
ŚdhSaṃh, 2, 11, 58.2
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //Context
ŚdhSaṃh, 2, 11, 59.2
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
ŚdhSaṃh, 2, 12, 45.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Context
ŚdhSaṃh, 2, 12, 230.2
  tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam //Context