Fundstellen

ÅK, 2, 1, 88.2
  kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //Kontext
ÅK, 2, 1, 296.2
  nāśayed viṣakāsārtisarvanetrāmayāpaham //Kontext
BhPr, 1, 8, 27.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Kontext
BhPr, 1, 8, 47.2
  chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati //Kontext
BhPr, 1, 8, 133.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Kontext
BhPr, 2, 3, 69.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Kontext
BhPr, 2, 3, 232.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Kontext
KaiNigh, 2, 12.2
  nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //Kontext
KaiNigh, 2, 43.1
  jvarakāsaśvāsavastirogahṛd rasabandhakaḥ /Kontext
KaiNigh, 2, 45.2
  varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā //Kontext
MPālNigh, 4, 8.2
  ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit //Kontext
MPālNigh, 4, 26.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //Kontext
RājNigh, 13, 83.2
  bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham //Kontext
RājNigh, 13, 92.2
  nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //Kontext
RājNigh, 13, 100.2
  kaphakāsārtihārī ca jantukrimiharo laghuḥ //Kontext
RājNigh, 13, 133.2
  pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ //Kontext
RCint, 8, 44.2
  kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //Kontext
RCint, 8, 211.1
  kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca /Kontext
RCint, 8, 239.1
  kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /Kontext
RCint, 8, 245.2
  kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //Kontext
RCint, 8, 273.1
  kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā /Kontext
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Kontext
RCūM, 10, 128.3
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Kontext
RCūM, 11, 20.2
  kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām //Kontext
RCūM, 12, 10.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RCūM, 12, 13.1
  kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /Kontext
RCūM, 12, 47.1
  kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RCūM, 13, 56.2
  jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam //Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 39.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RCūM, 14, 121.0
  śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā //Kontext
RCūM, 14, 159.2
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram //Kontext
RCūM, 14, 215.2
  śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //Kontext
RMañj, 3, 75.2
  bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //Kontext
RMañj, 6, 12.1
  mahārogāṣṭake kāse jvare śvāse'tisārake /Kontext
RMañj, 6, 20.1
  kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye /Kontext
RMañj, 6, 22.2
  dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm //Kontext
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Kontext
RMañj, 6, 119.2
  śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //Kontext
RMañj, 6, 166.2
  kāse śvāse kṣaye gulme pramehe viṣamajvare //Kontext
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Kontext
RMañj, 6, 189.2
  vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam //Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Kontext
RPSudh, 4, 53.2
  sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //Kontext
RPSudh, 4, 56.2
  vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam //Kontext
RPSudh, 5, 52.1
  jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /Kontext
RPSudh, 5, 133.2
  strīrogānhanti sarvāṃśca śvāsakāsapurogamān //Kontext
RPSudh, 7, 10.1
  kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /Kontext
RPSudh, 7, 13.1
  pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /Kontext
RPSudh, 7, 15.2
  duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Kontext
RRS, 2, 163.2
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Kontext
RRS, 3, 33.1
  kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /Kontext
RRS, 3, 94.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //Kontext
RRS, 4, 17.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RRS, 4, 20.1
  kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /Kontext
RRS, 4, 52.1
  śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RRS, 5, 61.1
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /Kontext
RRS, 5, 188.2
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram //Kontext
RSK, 1, 49.2
  kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //Kontext
RSK, 2, 24.1
  hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /Kontext
RSK, 3, 11.2
  mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam //Kontext
ŚdhSaṃh, 2, 12, 65.1
  kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ /Kontext
ŚdhSaṃh, 2, 12, 77.2
  raktapitte kaphe śvāse kāse ca svarasaṃkṣaye //Kontext
ŚdhSaṃh, 2, 12, 96.1
  śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam /Kontext
ŚdhSaṃh, 2, 12, 105.2
  jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā //Kontext
ŚdhSaṃh, 2, 12, 113.1
  kāse śvāse kṣaye vāte kaphe grahaṇikāgade /Kontext
ŚdhSaṃh, 2, 12, 162.1
  svayamagniraso nāmnā kṣayakāsanikṛntanaḥ /Kontext
ŚdhSaṃh, 2, 12, 164.1
  triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam /Kontext
ŚdhSaṃh, 2, 12, 286.1
  mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /Kontext