Fundstellen

BhPr, 1, 8, 67.2
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //Kontext
BhPr, 1, 8, 150.1
  kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam /Kontext
BhPr, 1, 8, 150.2
  ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //Kontext
BhPr, 2, 3, 118.0
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //Kontext
KaiNigh, 2, 54.1
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /Kontext
MPālNigh, 4, 30.2
  mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam //Kontext
MPālNigh, 4, 31.1
  tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham /Kontext
RArṇ, 15, 202.2
  rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā //Kontext
RājNigh, 13, 101.1
  tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam /Kontext
RCint, 7, 83.0
  tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake //Kontext
RMañj, 3, 78.1
  tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu /Kontext
RMañj, 5, 64.1
  gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /Kontext
RPSudh, 2, 85.1
  lohapātre suvistīrṇe tutthakasyālavālakam /Kontext
RRÅ, V.kh., 13, 51.2
  niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //Kontext
RRÅ, V.kh., 4, 63.3
  tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam /Kontext
RRÅ, V.kh., 4, 131.1
  tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam /Kontext
ŚdhSaṃh, 2, 11, 53.2
  mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ //Kontext
ŚdhSaṃh, 2, 12, 50.2
  tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām //Kontext