Fundstellen

ÅK, 2, 1, 266.2
  kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //Kontext
ÅK, 2, 1, 311.2
  sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam //Kontext
ÅK, 2, 1, 332.1
  kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut /Kontext
ÅK, 2, 1, 333.2
  vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam //Kontext
ÅK, 2, 1, 341.1
  kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /Kontext
ÅK, 2, 1, 345.1
  sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /Kontext
BhPr, 1, 8, 67.2
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //Kontext
BhPr, 2, 3, 118.0
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //Kontext
BhPr, 2, 3, 234.1
  kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu /Kontext
KaiNigh, 2, 54.1
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /Kontext
KaiNigh, 2, 59.1
  kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /Kontext
KaiNigh, 2, 77.2
  rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham //Kontext
KaiNigh, 2, 105.1
  viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam /Kontext
KaiNigh, 2, 108.1
  nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /Kontext
KaiNigh, 2, 109.2
  bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt //Kontext
KaiNigh, 2, 110.2
  audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam //Kontext
KaiNigh, 2, 114.1
  pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru /Kontext
KaiNigh, 2, 115.1
  kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /Kontext
KaiNigh, 2, 130.1
  vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /Kontext
MPālNigh, 4, 41.2
  puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham //Kontext
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RCūM, 14, 217.1
  bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu /Kontext
RMañj, 3, 78.1
  tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu /Kontext
RMañj, 6, 17.2
  vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ //Kontext
RPSudh, 6, 63.2
  kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //Kontext