Fundstellen

RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Kontext
RRS, 2, 163.2
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Kontext
RRS, 3, 33.1
  kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /Kontext
RRS, 3, 103.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Kontext
RRS, 4, 17.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RRS, 4, 23.1
  jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /Kontext
RRS, 4, 52.1
  śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RRS, 5, 61.1
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /Kontext
RRS, 5, 188.2
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram //Kontext