Fundstellen

ÅK, 2, 1, 294.1
  aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /Kontext
RAdhy, 1, 20.2
  pāṇḍurogaṃ tathā mohaṃ ca kāmalām //Kontext
RArṇ, 12, 73.2
  naiva jānanti mūḍhāste devamohena mohitāḥ //Kontext
RCint, 7, 108.1
  mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /Kontext
RCūM, 14, 44.1
  utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /Kontext
RMañj, 5, 49.2
  mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //Kontext
RMañj, 6, 105.1
  pradadyādrogiṇe tīvramohavismṛtiśāntaye /Kontext
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Kontext
RRÅ, R.kh., 1, 29.1
  gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /Kontext
RRÅ, V.kh., 1, 20.1
  kurvanti yadi mohena nāśayanti svakaṃ dhanam /Kontext
RRS, 5, 48.1
  utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /Kontext
RSK, 1, 49.2
  kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //Kontext
RSK, 3, 11.2
  mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam //Kontext