Fundstellen

BhPr, 1, 8, 8.1
  dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham /Kontext
BhPr, 1, 8, 9.2
  dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam //Kontext
BhPr, 1, 8, 18.1
  snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Kontext
BhPr, 1, 8, 19.2
  dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 1, 8, 28.2
  dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //Kontext
BhPr, 1, 8, 40.1
  gurutā dṛḍhatotkledaḥ dāhakāritā /Kontext
BhPr, 1, 8, 97.1
  malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre /Kontext
BhPr, 1, 8, 146.2
  cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham //Kontext
BhPr, 1, 8, 147.2
  khaṭī dāhāsrajicchītā madhurā viṣaśothajit //Kontext
BhPr, 1, 8, 155.2
  kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut //Kontext
BhPr, 1, 8, 156.3
  kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //Kontext
BhPr, 1, 8, 159.3
  madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /Kontext
BhPr, 1, 8, 194.2
  mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //Kontext
BhPr, 2, 3, 1.1
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /Kontext
BhPr, 2, 3, 2.2
  dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //Kontext
BhPr, 2, 3, 43.1
  guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Kontext
BhPr, 2, 3, 44.2
  dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 2, 3, 57.2
  virekaḥ sveda utkledo mūrchā dāho'rucistathā //Kontext
BhPr, 2, 3, 70.2
  dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ //Kontext